Aditya Hridaya Stotra


ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥
राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥
सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥
आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥
हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥
व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥
नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥
ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥
तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥
एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥
अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

Aditya Hridaya Stotra in English

tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1
daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2
rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3
aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4
sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5
rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6
sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7
esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8
pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9
adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10
haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11
hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho’diteh putrah shankhah shishira nashanaha || 12
vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13
atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14
nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo’stu te || 15
namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16
Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17
nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18
brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19
tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20
taptacami karabhaya vahnaye vishvakarmane |
namastamo’bhinighnaya ravaye (rucaye) lokasakshine || 21
nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22
esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23
vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24
ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25
pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26
asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada’gastyo jagama cha yathagatam || 27
etachchrutva mahateja nashtashoko’bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28
adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29
ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito’bhavat || 30
atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva
suragana-madhyagato vachastvareti || 31

Damodarastakam

नमामीश्वरं सच्चिदानंदरूपं
लसत्कुण्डलं गोकुले भ्राजमानं
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यं ततो द्रुत्य गोप्या ॥ १॥
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम्
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ
स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥
इतीदृक् स्वलीलाभिरानंद कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम्
तदीयेशितज्ञेषु भक्तिर्जितत्वम
पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥ ३॥
वरं देव! मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह
इदं ते वपुर्नाथ गोपाल बालं
सदा मे मनस्याविरास्तां किमन्यैः ॥ ४॥
इदं ते मुखाम्भोजम् अत्यन्त-नीलैः
वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः ॥ ५॥
नमो देव दामोदरानन्त विष्णो
प्रभो दुःख-जालाब्धि-मग्नम्
कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु
गृहाणेष मामज्ञमेध्यक्षिदृश्यः ॥ ६॥
कुबेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ ७॥
नमस्तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीय-प्रियायै
नमोऽनन्त-लीलाय देवाय तुभ्यम् ॥ ८॥

Damodarastakam in English

Namamiswaram Sach-chid-anand-roopam
Lasat-kundalam Gokule Bharajamanam
Yashoda-bhiyolukhalad Dhavamaanan
Paraamrshtam Atyantato Druty Gopya ॥ 1 ॥
Rudantan Muhur Netr-yugman Mrjantam
Karaambhoj-yugmen Saatank-netram
Muhuh Shvaas-kamp-trirekhaank-kanth
Sthit-graivan Daamodaran Bhakti-baddham ॥ 2 ॥
Iteedrk Sv-leelaabhir Aanand-kunde
Sv-ghoshan Nimajjantam Aakhyaapayantam
Tadeeyeshit-gyeshu Bhaktyer Jitatwan
Punah Prematas Tan Shataavrtti Vande ॥ 3 ॥
Varan Dev Mokshan Na Mokshaavadhin Va
Na Chanyan Vrne ‘han Vareshaad Apeeh
Idan Te Vapur Naath Gopaal-baalan
Sada Me Manasy Aaviraastaan Kim Anyaih ॥ 4 ॥
Idan Te Mukambhojam Atyant-neelair
Vrtan Kuntalaih Snigdh-raktaish Ch Gopya
Muhush Chumbitan Bimb-raktaadharan Me
Mansavya Aavaramastam Alan Lakshya-labhye: ॥ 5 ॥
Namo Dev Daamodaraanant Vishno
Praseed Prabho Duhkh-jaalaabdhi-magnam
Krpa-drshti-vrshtyaati-deenan Bataanu
Grhaanesh Maam Agyam Edhy Akshi-drshyah ॥ 6 ॥
Kuveraatmajau Baddh-moortyaiv Yadvat
Tvaya Mochitau Bhakti-bhaajau Krtau Ch
Tatha Prem-bhaktin Svakaan Me Prayachchh
Na Mokshe Graho Me ‘sti Daamodareh ॥ 7 ॥
Namas Te ‘stu Daamne Sphurad-deepti-dhaamne
Tvadeeyodaraayaath Vishvasy Dhaamne
Namo Raadhikaayai Tvadeey-priyaayai
Namo ‘nant-leelaay Devaay Tubhyam ॥ 8 ॥

Dashratha Krit Shani Stotram

॥दशरथ उवाच॥
प्रसन्नो यदि मे सौरे ! एकश्चास्तु वरः परः ॥
रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन् ।
सरितः सागरा यावद्यावच्चन्द्रार्कमेदिनी ॥
याचितं तु महासौरे ! नऽन्यमिच्छाम्यहं ।
एवमस्तुशनिप्रोक्तं वरलब्ध्वा तु शाश्वतम् ॥
प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ।
पुनरेवाऽब्रवीत्तुष्टो वरं वरम् सुव्रत ॥

॥ दशरथकृत शनि स्तोत्र ॥
नम: कृष्णाय नीलाय शितिकण्ठ निभाय च ।
नम: कालाग्निरूपाय कृतान्ताय च वै नम: ॥1॥
नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयाकृते ॥2॥
नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम: ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥3॥
नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नम: ।
नमो घोराय रौद्राय भीषणाय कपालिने ॥4॥
नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते ।
सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च ॥5॥
अधोदृष्टे: नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ॥6॥
तपसा दग्ध-देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नम: ॥7॥
ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज-सूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥8॥
देवासुरमनुष्याश्च सिद्ध-विद्याधरोरगा: ।
त्वया विलोकिता: सर्वे नाशं यान्ति समूलत: ॥9॥
प्रसाद कुरु मे सौरे ! वारदो भव भास्करे ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबल: ॥10॥

॥दशरथ उवाच॥
प्रसन्नो यदि मे सौरे ! वरं देहि ममेप्सितम् ।
अद्य प्रभृति-पिंगाक्ष ! पीडा देया न कस्यचित् ॥

Dashratha Krit Shani Stotram in English

॥ Dashrath Uvach ॥
Prasanno Yadi Me Saure ! Ekashchastu Varah Parah ॥
Rohini Bhedayitva Tu Na Gantvayam Kadachan ।
Saritha: Sagara Yavadivachandrarakmedini ॥
Yachint Tu Mahasoure! Nanyamichamyam ।
Evamastushaniproktam Varalbdhva Tu Shashwatam ॥
Prapyon Tu Varan Raaja Krtakrtyobhavattada ।
Punarevabravittushto Varan Varam Suvrat! ॥

॥ Dashrathakrt Shani Stotram ॥
Namah Krshnay Neelay Shitikanth Nibhay Ch ।
Namah Kalagniroopaay Krtantay Ch Vai Namah ॥ 1 ॥
Namo Nirmans Dehay Deerghashmashrujataay Ch ।
Namo Vishalanetraay Shushkodar Bhayakrte ॥ 2 ॥
Namah Pushkalagatraay Sthoolaromneth Vai Namah ।
Namo Deerghay Shushkaay Kaladanshtr Namostu Te ॥ 3 ॥
Namaste Kotarakshaya Durnarixyaya Vai Namah ।
Namo Ghorai Raudraya Bhishnaya Kapaline ॥ 4 ॥
Namaste Sarvabhakshaya Balimukh Namoastu Te ।
Suryaputra Namastu Bhaskarayabhayada Cha ॥ 5 ॥
Adhodeshte: Namasteastu Vyakta Namoastu Te ।
Namo Mandagate Tubhyam Nistrinshai Namoastustate ॥ 6 ॥
Tapasa Dagdha-dehaya Nityam Yogratayya Ch ।
Namo Nityam Aradhartaaya Atrupatya Ch Vai Namah ॥ 7 ॥
Gyanachakshurnamasteऽastu Kashyapatmaj-sunbay ।
Tushto Dadasi Vai Rajyam Rishto Harsi Tatkhyanat ॥ 8 ॥
Devasuramanushyashch Siddh-vidyadharoragah ।
Tvaya Vilokita: Sarve Naashan Yanti Samoolatah ॥ 9 ॥
Prasad Kuru Me Saure ! Varado Bhav Bhaskare ।
Evam Stutastada Saurirgraharajo Mahabalah ॥ 10 ॥

॥ Dashrath Uvach ॥
Prasanno Yadi Me Saure ! Varan Dehi Mamepsitam ।
Ady Prabhrti-pingaaksh ! Peeda Deya Na Kasyachit ॥

Durga Saptashloki Stotram

॥ अथ सप्तश्लोकी दुर्गा ॥
शिव उवाच:
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच:
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥
विनियोग:
ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः,
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्‌यदुःखभयहारिणि त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥
सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥3॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥4॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥5॥
 रोगानशोषानपहंसि तुष्टा रूष्टा
तु कामान्‌ सकलानभीष्टान्‌ ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥6॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि ।
एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌ ॥7॥
॥ इति श्रीसप्तश्लोकी दुर्गा संपूर्णम्‌ ॥

Durga Saptashloki Stotra in English

॥ Durga Saptashloki Lyrics ॥
Shiva Uvacha

Devi Thwam Bhakthi Sulabhe, Sarva Karya Vidhayini
Kalou Hi Karya Sidhyartha Mupaya Broohi Yathnatha

Devuvy Uvacha
Srunu Deva Pravakshyami , Kalou Sarveshta Sadhanam,
Mayaa Thavaiva Sneha Napya Amba Sthuthi Prakasyathe
Om Asya Sri Durga Saptha Sloki Manthrasya, Narayana Rishi,

Anushtup Chanda
Sri Maha Kali, Maha Lakshmi, Maha Saraswathyo Devatha,
Sri Duga Preethyartham Saptha Sloki Pate Viniyoga
Om Jnaneenaam Api Chethamsi , Devi Bhagwathi Hi Sa,
Baladhakrushya mohaya maha maya prayachathi ॥1॥
Durge Smrutha Harasi Bheethimasesha Jantho,
Swasthai Smruthaa Mathi Matheeva Shubha Dhadhasi,
Daridrya Dukha Bhaya Harini Ka Twadhanya,
Sarvopa Kara Karanaya Sadardra Chitha ॥2॥
Sarva Mangala Mangalye, Shive, Sarvartha Sadhake,
Saranye Triambike Gowri Narayani Namosthuthe ॥3॥
Saranagatha Deenaartha, Parithrana Parayane,
Sarvsyarthi Hare Devi, Narayani Namosthuthe ॥4॥
Sarva Swaroope Sarveshe, Sarva Shakthi Samanvithe,
Bhayebhya Sthrahino Devi, Durga Devi Namosthuthe ॥5॥
Sarva Badha Prasamanam Trilokyasya Akhileswari,
Evameva Thwaya Karyamasmad Vairi Vinasanam ॥6॥
Roganseshanapahamsi Thushta,
Rushta Thu Kaman Sakalan Abheeshtaan,
Twamasreethanaam Na Vipannaranam,Twamasritha Hyasrayatham Prayanthi ॥7॥

Lingashtakam

ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥३
कनकमहामणिभूषितलिङ्गम् फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥कुङ्कुमचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥सुरगुरुसुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

Madhurashtakam

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥
|| इति श्रीमद वल्लभ-आचार्य विराचितम मधुराष्टकम संपूर्णम: ||

Madhurashtakam in English

adharam madhuram vadanam madhuram
nayanam madhuram hasitam madhuram
hridayam madhuram gamanam madhuram
madhur-adipater akhilam madhuram || 1 ||
vachanam madhuram charitam madhuram
vasanam madhuram valitam madhuram
chalitam madhuram bhramitam madhuram
madhur-adipater akhilam madhuram || 2 ||
venur madhuro renur madhurah
panir madhurah padau madhurau
nrityam madhuram shakhyam madhuram
madhur-adipater akhilam madhuram || 3 ||
gitam madhuram pitam madhuram
bhuktam madhuram suptam madhuram
rupam madhuram tilakam madhuram
madhur-adipater akhilam madhuram || 4 ||
karanam madhuram taranam madhuram
haranam madhuram ramanam madhuram
vamitam madhuram shamitam madhuram
madhur-adipater akhilam madhuram || 5 ||
gunja madhura mala madhura
yamuna madhura vici madhura
salilam madhuram kamalam madhuram
madhur-adipater akhilam madhuram || 6 ||
gopi madhura lila madhura
yuktam madhuram muktam madhuram
dhristam madhuram shistam madhuram
madhur-adipater akhilam madhuram || 7 ||
gopa madhura gavo madhura
yastir madhura shristhir madhura
dalitam madhuram phalitam madhuram
madhur-adipater akhilam madhuram || 8 ||

Mahalakshmi Ashtakam

॥ श्री महालक्ष्म्यष्टकम् ॥
श्री गणेशाय नमः
नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥
नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥
सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥ इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥

Mahalakshmi Ashtakam in English

॥ Shri Ganeshay Namah ॥
Namastestu Mahamaye Shri Pithe Surpujite ।
Shankh Chakr Gada Haste Mahalakshmi Namostute ॥ 1 ॥
Namaste Garudarudhe Kolasur Bhayankari ।
Sarv Paap Hare Devi Mahalakshmi Namostute ॥ 2 ॥
Sarvangye Sarvavarade Sarvadusht Bhayankari ।
Sarv Duhkh Hare Devi Mahalakshmi Namostute ॥ 3 ॥
Siddhibuddhiprade Devi Bhuktimukti Pradayini ।
Mantramurte Sada Devi Mahalakshmi Namostute ॥ 4 ॥
Adyantrahithe Devi Adyashakti Maheshwari ।
Yogaje Yogsambhute Mahalakshmi Namostute ॥ 5 ॥
Sthula Sukhma Maharaudre Mahashakti Mahodare ।
Mahapap Hare Devi Mahalakshmi Namostute ॥ 6 ॥
Padmasana Sthite Devi Parabrahma Swarupini ।
Parmesi Jaganmarta Mahalakshmi Namostute ॥ 7 ॥
Shwetambardhare Devi Nanalankar Bhushite ।
Jagastasthe Jaganmarta Mahalakshmi Namostute ॥ 8 ॥
Mahalakshmishtakastotranya: Pathet Bhaktimanarah ।
Sarvsiddhimavapnotti Rajya Prapanoti Sarvada ॥ 9 ॥
Ek Kale Pathennityam Mahapapvinasanam ।
Dwabikalam Yah: Pathennityam Dhana Dhanyam Samanwitah ॥ 10 ॥
Trikalam Yah: Pathennityam Mahashatruvinashnam ।
Mahalakshmi Bhavenityam Prasanna Varada Shubha ॥ 11 ॥
॥ Itindrakruta Shrimahalakshyamstakstavah Sampurnah ॥

Mahishasura Mardini Stotram

भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥
अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमलय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥
अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥
अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥
अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥
अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥
धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥
सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदंग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥
जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥
अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥
सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥
अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥
कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥
करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥
कटितटपीत दुकूलविचित्र nमयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥
विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥
कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥
तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥
अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

Mahishasura Mardini Stotram in English

Ayi Giri Nandini, Nandhitha Medhini, Viswa Vinodhini Nandanuthe
Girivara Vindhya Sirodhi Nivasini, Vishnu Vilasini Jishnu Nuthe ।
Bhagawathi Hey Sithi Kanda Kudumbini, Bhoori Kudumbini Bhoori Kruthe,
Jaya Jaya Hey Mahishasura Mardini, Ramya Kapardini, Shaila Suthe ॥ 1 ॥
Suravara Varshini, Durdara Darshini, Durmukhamarshani, Harsha Rathe,
Tribhuvana Poshini, Sankara Thoshini, Kilbisisha Moshini, Ghosha Rathe
Danuja Niroshini, Dithisutha Roshini, Durmatha Soshini, Sindhu Suthe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 2 ॥
Ayi Jagadambha Madambha , Kadambha, Vana Priya Vasini, Hasarathe,
Shikhari Siromani, Thunga Himalaya, Srunga Nijalaya, Madhyagathe ।
Madhu Madure, Mdhukaitabha Banjini, Kaitabha Banjini, Rasa Rathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 3 ॥
Ayi Satha Kanda, Vikanditha Runda, Vithunditha Shunda, Gajathipathe,
Ripu Gaja Ganda , Vidhaarana Chanda, Paraakrama Shunda, Mrugathipathe ।
Nija Bhuja Danda Nipaathitha Khanda, Vipaathitha Munda, Bhatathipathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 4 ॥
Ayi Rana Durmathashathru Vadhothitha, Durdhara Nirjjara, Shakthi Bruthe,
Chathura Vicharadureena Maha Shiva, Duthatkrutha Pramadhipathe ।
Duritha Dureeha, Dhurasaya Durmathi, Dhanava Dhutha Kruithaanthamathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 5 ॥
Ayi Saranagatha Vairi Vadhuvara, Veera Varaa Bhaya Dhayakare,
Tribhuvana Masthaka Soola Virodhi, Sirodhi Krithamala Shoolakare ।
Dimidmi Thaamara Dundubinadha Mahaa , Ukharikruthatigmakare,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 6 ॥
Ayi Nija Huum Kruthimathra Niraakrutha, Dhoomra Vilochana Dhoomra Sathe,
Samara Vishoshitha Sonitha Bheeja, Samudhbhava Sonitha Bheejalathe ।
Shiva Shiva Shumbha Nishumbhamaha Hava, Tarpitha Bhootha Pisacha Rathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 7 ॥
Dhanu Ranushanga Rana Kshana Sanga, Parisphuradanga Natath Katake,
Kanaka Pishanga Brushathka Nishanga, Rasadbhata Shrunga Hatavatuke ।
Kritha Chaturanga Bala Kshithirangakadath , Bahuranga Ratadhpatuke,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 8 ॥
Sura-lalanaa Tatatheyi Tatheyi Krta-abhinayo-dara Nrtya-rate
Krta Kukuthah Kukutho Gaddadaadika-taala Kutuuhala Gaana-rate ।
Dhudhukutta Dhukkutta Dhimdhimita Dhvani Dhiira Mrdamga Ninaada-rate
Jaya Jaya He Mahissaasura-mardini Ramya-kapardini Shaila-sute ॥ 9 ॥
Jaya Jaya Hey Japya Jayejaya Shabda , Parastuti Tatpara Vishvanute ,
Bhana Bhanabhinjimi Bhingrutha Noopura, Sinjitha Mohitha Bhootha Pathe ।
Nadintha Nataartha Nadi Nada Nayaka, Naditha Natya Sugaanarathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 10 ॥
Ayi Sumana Sumana, Sumana Sumanohara Kanthiyuthe,
Sritha Rajani Rajani Rajani, Rajaneekaravakthra Vruthe ।
Sunayana Vibhramarabhrama, Bhramarabrahmaradhipadhe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 11 ॥
Sahitha Maha Hava Mallama Hallika, Mallitharallaka Mallarathe,
Virachithavallika Pallika Mallika Billika , Bhillika Varga Vruthe ।
Sithakruthapulli Samulla Sitharuna, Thallaja Pallava Sallalithe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 12 ॥
Avirala Ganda Kalatha Mada Medura, Matha Matanga Rajapathe,
Tribhuvana Bhooshana Bhootha Kalanidhi, Roopa Payonidhi Raja Suthe ।
Ayi Suda Thijjana Lalasa Manasa , Mohana Manmatha Raja Suthe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 13 ॥
Kamala Dalaamala Komala Kanthi, Kala Kalithaamala Bala Lathe,
Sakala Vilasa Kala Nilayakrama, Keli Chalathkala Hamsa Kule ।
Alikula Sankula Kuvalaya Mandala , Mauli Miladh Bhakulalikule,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 14 ॥
Kara Murali Rava Veejitha Koojitha, Lajjitha Kokila Manjumathe,
Militha Pulinda Manohara Kunchitha, Ranchitha Shaila Nikunjakathe ।
Nija Guna Bhootha Maha Sabari Gana, Sathguna Sambrutha Kelithale,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 15 ॥
Kati Thata Peetha Dukoola Vichithra, Mayuka Thiraskrutha Chandra Ruche,
Pranatha Suraasura Mouli Mani Sphura , Damsula Sannka Chandra Ruche
Jitha Kanakachala Maulipadorjitha, Nirbhara Kunjara Kumbhakuche,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 16 ॥
Vijitha Sahasra Karaika Sahasrakaraika, Sarakaraika Nuthe,
Krutha Sutha Tharaka Sangaratharaka, Sangaratharaka Soonu Suthe ।
Suratha Samadhi Samana Samadhi, Samadhi Samadhi Sujatharathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 17 ॥
Padakamalam Karuna Nilaye Varivasyathi, Yo Anudhinam Sa Shive,
Ayi Kamale Kamala Nilaye Kamala Nilaya, Sa Katham Na Bhaveth ।
Thava Padameva Param Ithi, Anusheelayatho Mama Kim Na Shive,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 18 ॥
Kanakala Sathkala Sindhu Jalairanu, Sinjinuthe Guna Ranga Bhuvam,
Bhajathi Sa Kim Na Shachi Kucha Kumbha, Thati Pari Rambha Sukhanubhavam ।
Thava Charanam Saranam Kara Vani, Nataamaravaaninivasi Shivam,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 19 ॥
Thava Vimalendu Kulam Vadnedumalam, Sakalayananu Kulayathe,
Kimu Puruhootha Pureendu Mukhi, Sumukhibhee Rasou Vimukhi Kriyathe ।
Mama Thu Matham Shivanama Dhane, Bhavathi Krupaya Kimu Na Kriyathe,
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 20 ॥
Ayi Mai Deena Dayalu Thaya Krupayaiva, Thvaya Bhavthavyam Ume,
Ayi Jagatho Janani Kripayaa Asi, Thatha Anumithasi Rathe Na ।
Yaduchitham Atra Bhavathvya Rari Kurutha, Durutha Pamapakarute
Jaya Jaya Hey Mahishasura Mardini , Ramya Kapardini, Shaila Suthe ॥ 21 ॥

Narsingh Kavacham

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥
चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥
तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥
विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥
स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥
शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥
सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥
करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥
ऊरु मनोभव: पातु जानुनी नररूपधृत ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥
इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥
पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥
सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥
वृश्चिकोरगसंभूतविषापहरणं परं ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥
देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।
एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥
सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥
तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥
प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं
हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

Narsingh Kavacham In English

Nrusingh Kavacham Vakshye Prahladanoditan Pura ।
Sarvarakshakaran Punyan Sarvopadravanashanan ॥
Sarvasampatkaran Chaiv Swargamoksaprakarikam ।
Dhyaatva Nrsinhan Deveshan Hemasinhasanasthitan ॥
Vivrtasyan Trinayanan Sharadindusamaprabhan ।
Lakshmyalingitavamangam Vibhootibhirupashritan ॥
Chaturbhujan Komalangam Svarnakundalashobhitan ।
Urojashobhitoraskan Ratnakeyooramudritan ॥
Taptakaanchanasankaashan Pitanirmalavaasanan ।
Indraadisuramaulisthasphuranmaanikyadiptibhi: ॥
Viraajitapadadvandvan Shankhachakraadihetibhi: ।
Garutmata Ch Vinayat Stooyamanan Mudanvitan ॥
Svahrtakamalasanvaasam Krtva Tu Kavacham Pathet
Nrsinho Me Shir: Paatu Lokarakshaatmasambhav: ।
Sarvagopi Stambhavaas: Phaalan Me Rakshatu Dhvanan ।
Narasinho Me Drshau Paatu Somasooryaagnilochan: ॥
Shrti Me Paatu Naraharirmunivaryastutipriy: ।
Nasan Me Sinhanasastu Mukhan Lakshmimukhapriy: ॥
Sarvavidyaadhip: Paatu Nrsinho Rasanaan Mam ।
Vaktran Patvinduvadan: Sada Prahladavandit: ॥
Nrusingh: Patu Me Kanthan Skandhau Bhoobharanaantakrt ।
Divyastrashobhitabhujo Nrsinh: Paatu Me Bhujau ॥
Karau Me Devavarado Nrsinh: Paatu Sarvat: ।
Hrdayan Yogisaadhyashch Nivaasan Paatu Me Hari: ॥
Madhyan Paatu Hiranyaakshavaksh:kukshividaaran: ।
Nabhin Me Paatu Nrhari: Svanaabhibrahmasanstut: ॥
Brahmandakotay: Katyaan Yasyasau Paatu Me Katin ।
Guhyan Me Paatu Guhyaanaan Mantraanaan Guhyarupadhrt ॥
Uru Manobhav: Paatu Jaanuni Nararoopadhrt ।
Janghe Paatu Dharaabhaaraharta Yosau Nrkesari ॥
Suraraajyaprad: Paatu Paadau Me Nrharishvar: ।
Sahasrashirsha Purush: Paatu Me Sarvashastanun ॥
Mahora: Purvat: Mahogr: Paatu Mahaaviraagrajognit: ।
Mahaavishnurdakshine Tu Mahaajvaalastu Nirrutau ॥
Pashchime Paatu Sarvesho Dishi May Sarvtomukh: ।
Nrusinh: Paatu Vaayavyaan Saumyaan Bhooshanavigrah: ॥
Ishanya Patu Bhadro Me Sarvamangaladaayak: ।
Samsarabhayad: Patu Mrityumurthurnrkeshri ॥
Idan Nrsinhakavachan Prahlaadamukhamanditan .
Bhaktimaany: Pathennityan Sarvapaapai: Pramuchyate ॥
Putravan Dhanavan Loke Dirghayurupajayate ।
Yanyan Kamayate Kamam Tamtam Prapnotyasansyam ॥
Sarvatr Jayavaapnoti Sarvatr Vijayi Bhavet ।
Bhumyantarikshadivanan Grahanan Vinivaranan ॥
Vrshchikoragasambhootavishapaharanan Paran ।
Brahmarakshasayakshanaan Durotsaranakarnan ॥
Bhoorje Va Taalapatre Va Kavachan Likhitan Shubhan ।
Karamoole Dhrtan Yen Siddhyeyu: Karmasiddhay: ॥
Devasuramanushyeshu Svan Svamev Jayan Labhet ।
Ekasandhyan Trisandhyan Va Ya: Pathenniyato Nar: ॥
Sarvamangalamaangalyambhuktin Muktin Ch Vindati ।
Dvaatrinshatisahasraani Paathaachchhuddhaatmabhirnrbhi: ।
Kavachasyaasy Mantrasy Mantrasiddhi: Prajaayate ।
Aanen Mantraraajen Krtva Bhasmaabhimantranam ॥
Tilakan Bibhryaadyastu Tasy Grihabhayam Haret ।
Trivaran Japamanastu Dattan Vaaryabhimantry Ch ॥
Praashayedyan Naran Mantran Nrsinhadhyaanamaacharet ।
Tasy Roga: Pranashyanti Ye Ch Syu: Kukshisambhava: ॥
Kimatr Bahunokten Nrsinhasadrsho Bhavet ।
Manasa Chintitan Yastu Sa Tachchaapnotyasanshayan ॥
Garjantam Gurjayatam Nijabhujapatlam Sphotyantan
Harantam Dipyantam Tapayantam Divi Bhuvi Ditijan Kshapeyant Rasantam ।
Krudant Roshyantam Dishidishi Satatam Sambhrantam Harantam ।

Radha Kripa Kataksh Stotram

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी,
प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी ।
व्रजेन्द्रभानुनन्दिनी व्रजेन्द्र सूनुसंगते,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥१॥
अशोकवृक्ष वल्लरी वितानमण्डपस्थिते,
प्रवालज्वालपल्लव प्रभारूणाङि्घ् कोमले ।
वराभयस्फुरत्करे प्रभूतसम्पदालये,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥२॥
अनंगरंगमंगल प्रसंगभंगुरभ्रुवां,
सुविभ्रम ससम्भ्रम दृगन्तबाणपातनैः ।
निरन्तरं वशीकृत प्रतीतनन्दनन्दने,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥३॥
तड़ित्सुवणचम्पक प्रदीप्तगौरविगहे,
मुखप्रभापरास्त-कोटिशारदेन्दुमण्ङले ।
विचित्रचित्र-संचरच्चकोरशावलोचने,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥४॥
मदोन्मदातियौवने प्रमोद मानमणि्ते,
प्रियानुरागरंजिते कलाविलासपणि्डते ।
अनन्यधन्यकुंजराज कामकेलिकोविदे,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥५॥
अशेषहावभाव धीरहीर हार भूषिते,
प्रभूतशातकुम्भकुम्भ कुमि्भकुम्भसुस्तनी ।
प्रशस्तमंदहास्यचूणपूणसौख्यसागरे,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥६॥
मृणालबालवल्लरी तरंगरंगदोलते,
लतागलास्यलोलनील लोचनावलोकने ।
ललल्लुलमि्लन्मनोज्ञ मुग्ध मोहनाश्रये,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥७॥
सुवर्ण्मालिकांचिते त्रिरेखकम्बुकण्ठगे,
त्रिसुत्रमंगलीगुण त्रिरत्नदीप्तिदीधिअति ।
सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥८॥
नितम्बबिम्बलम्बमान पुष्पमेखलागुण,
प्रशस्तरत्नकिंकणी कलापमध्यमंजुले ।
करीन्द्रशुण्डदण्डिका वरोहसोभगोरुके,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥९॥
अनेकमन्त्रनादमंजु नूपुरारवस्खलत्,
समाजराजहंसवंश निक्वणातिग ।
विलोलहेमवल्लरी विडमि्बचारूचं कमे,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥१०॥
अनन्तकोटिविष्णुलोक नमपदमजाचिते,
हिमादिजा पुलोमजा-विरंचिजावरप्रदे ।
अपारसिदिवृदिदिग्ध -सत्पदांगुलीनखे,
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम् ॥११॥
मखेश्वरी क्रियेश्वरी स्वधेश्वरी सुरेश्वरी,
त्रिवेदभारतीयश्वरी प्रमाणशासनेश्वरी ।
रमेश्वरी क्षमेश्वरी प्रमोदकाननेश्वरी,
ब्रजेश्वरी ब्रजाधिपे श्रीराधिके नमोस्तुते ॥१२॥
इतीदमतभुतस्तवं निशम्य भानुननि्दनी,
करोतु संततं जनं कृपाकटाक्ष भाजनम् ।
भवेत्तादैव संचित-त्रिरूपकमनाशनं,
लभेत्तादब्रजेन्द्रसूनु मण्डलप्रवेशनम् ॥१३॥
राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥१४॥
यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥१५॥
ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थिता यः पठेत् साधकः शतम् ॥१६॥
तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥
तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुन्दरम् ॥१८॥
नित्यलीला–प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥
॥ इति श्रीमदूर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं सम्पूर्णम ॥

Radha Kripa Kataksh Stotram in English

munīndra-vṛnda-vandite triloka-śoka-hāriṇi
prasanna-vaktra-paṇkaje nikuñja-bhū-vilāsini
vrajendra-bhānu-nandini vrajendra-sūnu-saṅgate
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||1||
aśoka-vṛkṣa-vallarī-vitāna-maṇḍapa-sthite
pravāla-vāla-pallava prabhā ’ruṇāṅghri-komale
varābhaya-sphurat-kare prabhūta-sampadālaye
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||2||
anaṅga-raṅga-maṅgala-prasaṅga-bhaṅgura-bhruvāṁ
sa-vibhramaṁ sa-sambhramaṁ dṛganta-bāṇa-pātanaiḥ
nirantaraṁ vaśī-kṛta-pratīti-nanda-nandane
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||3||
taḍit-suvarṇa-campaka-pradīpta-gaura-vigrahe
mukha-prabhā-parāsta-koṭi-śāradendu-maṇḍale
vicitra-citra-sañcarac-cakora-śāva-locane
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||4||
madonmadāti-yauvane pramoda-māna-maṇḍite
priyānurāga-rañjite kalā-vilāsa-paṇḍite
ananya-dhanya-kuñja-rājya-kāma keli-kovide
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||5||
aśeṣa-hāva-bhāva-dhīra-hīra-hāra-bhūṣite
prabhūta-śāta-kumbha-kumbha-kumbhi kumbha-sustani
praśasta-manda-hāsya-cūrṇa-pūrṇa-saukhya-sāgare
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||6||
mṛṇāla-vāla-vallarī taraṅga-raṅga-dor-late
latāgra-lāsya-lola-nīla-locanāvalokane
lalal-lulan-milan-manojña mugdha-mohanāśrite
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||7||
suvarṇa-mālikāñcita-trirekha-kambu-kaṇṭhage
tri-sūtra-maṅgalī-guṇa-tri-ratna-dīpti-dīdhiti
salola-nīla-kuntala prasūna-guccha-gumphite
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||8||
nitamba-bimba-lambamāna-puṣpa-mekhalā-guṇe
praśasta-ratna-kiṅkiṇī-kalāpa-madhya mañjule
karīndra-śuṇḍa-daṇḍikā-varoha-saubhagoruke
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||9||
aneka-mantra-nāda-mañju-nūpurā-rava-skhalat
samāja-rāja-haṁsa-vaṁśa-nikvaṇāti-gaurave
vilola-hema-vallarī-viḍambi-cāru-caṅkrame
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||10||
ananta-koṭi-viṣṇu-loka-namra-padmajārcite
himādrijā-pulomajā-viriñcajā-vara-prade
apāra-siddhi-ṛddhi-digdha-sat-padāṅgulī-nakhe
kadā kariṣyasīha māṁ kṛpā-kaṭākṣa-bhājanam ||11||
makheśvari kriyeśvari svadheśvari sureśvari
triveda-bhāratīśvari pramāṇa-śāsaneśvari
rameśvari kṣameśvari pramoda kānaneśvari
vrajeśvari vrajādhipe śrī rādhike namo ’stu te ||12||
itī mam adbhutaṁ-stavaṁ niśamya bhānu-nandinī
karotu santataṁ janaṁ kṛpā-kaṭākṣa-bhājanam
bhavet tadaiva-sañcita-tri-rūpa-karma-nāśanaṁ
bhavet tadā-vrajendra-sūnu-maṇḍala-praveśanam ||13||
rākāyāṁ ca sitāṣṭamyāṁ daśamyāṁ ca viśuddha-dhīḥ |
ekādaśyāṁ trayodaśyāṁ yaḥ paṭhet sādhakaḥ sudhīḥ ||14||
yaṁ yaṁ kāmayate kāmaṁ taṁ tamāpnoti sādhakaḥ |
rādhā-kṛpā-kaṭākṣeṇa bhaktiḥ syāt prema-lakṣaṇā ||15||
ūru-daghne nābhi-daghne hṛd-daghne kaṇṭa-daghnake |
rādhā-kuṇḍa-jale sthitā yaḥ paṭhet sādhakaḥ śatam ||16||
tasya sarvārtha-siddhiḥ syād vāk-sāmarthyaṁ tathā labhet |
aiśvaryaṁ ca labhet sākṣād dṛśā paśyati rādhikām ||17||
tena sa tat-kṣaṇād eva tuṣṭā datte mahāvaram |
yena paśyati netrābhyāṁ tat-priyaṁ śyāmasundaram ||18||
nitya-līlā-praveśaṁ ca dadāti śrī-vrajādhipaḥ |
ataḥ parataraṁ prārthyaṁ vaiṣṇavasya na vidyate ||19||

Ram Raksha Stotram

विनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥
जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥
एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।     
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥
पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥
रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥
रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

Ram Raksha Stotram Lyrics in English

Asya Sri Rama Raksha Stotra Manthrasya
Budha Kousika Rishi,
Sri Sita Ramachandra Devatha,

Anushtup Chanda,
Sita Shakthi, Sri Hanman Keelakam,
Sri Ramachandra Preethyarthe Rama Raksha Stotra Mantra Jape

Viniyoga.
DhyanamDhyayed Ajanu Bahum Drutha Sara Danusham Badha Padmasanastham,
Peetham Vaso Avasanam Nava Kamala Dala Spardhi Nethram, Prasannam,
Vamangaruda Sita Mukha Kamala Milalochanam Neeradhabham,
Danalangara Deeptham Datha Muru Jada Mandalam Ramachandram.

Rama Raksha Stotram
Charitham Raghu Nadasya Satha Koti Pravistharam,
Yekaikamaksharam Pumsam Maha Pathaka Nasanam.
Dhyathwa Neelolpala Shyamam Ramam Rajeevalochanam,
Janaki Lakshmano Petham Jada Makuta Manditham.
Sasi Thoona Dhanur Bahu Panim Nakthancharaanthakam,
Swa Leelaya Jagathrathum Avirbhoottham Ajam Vibhum.
Rama Raksham Padeth Pragna Papagneem Sarva Kamadham,
Siro May Raghava Pathu, Phalam Dasarathathmaja.
Kousalyeyo Drusou Pathu, Viswamithra Priya Sruthi,
Granam Pathu Makhathrath, Mukham Soumithri Vathsala.
Jihwam Vidhyanidhi Pathu, Kandam Bharathavanditha,
Skandou Divyayudha Pathu, Bhujowbhagnea Karmukha.
Karou Sithapathi Pathu, Hrudayam Jamadagnyajith.
Madhyam Padu Khara Dwamsi, Nabhim Jambhavadasrya.
Sugreevesa Kateem Pathu, Sakthithini Hanumath Prabhu,
Ooru Raghoothama Pathuraksha Kulavinasa Kruth.
Januni Sethu Kruth Padu, Janghe Dasamukhandaka,
Padou Vibheeshanasreedha, Pathu Ramokhilam Vapu.
Yetham Rama Balopethaam Rakshaam Ya Sukruthee Padeth,
Sa Chirayu Sukhee Puthree Vijayee Bhaveth.
Patala Bhoothala Vyoma Charina Chathmacharina,
Na Drushtumapi Shakthasthe Rakshitham Ramanamabhi.
Ramethi, Ramabhadrethi Ramachandrethi Yaa Smaran,
Naro Na Lipyathe Papair Bukthim Mukthincha Vindathi.
Jagajaithrakamanthrena Ramanamnabhirakshitham,
Ya Kande Dharayethasya Karastha Sava Sidhaya.
Vajra Panjara Namedham Yo Rama Kavacham Smareth,
Aavyahathagna Sarvathra Labhathe Jaya Mangalam
Aadishtavan yada swapne Ramaraksham imama hara,
Thadha likhithavan pratha prabudho budhakousika
Aarama Kalpa Vrukshanam, Virama Sakalapadam,
Abhiramassthrilokanam, Rama Sriman Na Prabhu.
Tharunou Roopa Sampannou, Sukumarou Maha Balou,
Pundareeka Visalakshou Cheerakrushna Jinambarou
Phala Moolasinou Danthou Thapasou Brahmachrinou,
Puthrou Dasarathasyathou Bratharou Ramalakshmanou
Saranya Sarva Sathwanam Sreshtou Sarva Danushmatham,
Raksha Kula Nihanthou Traayetham No Raghothamou
Aatha Sajja Danusha Vishu Sprusa,
Vakshaya Suga Nishanga Sanginou,
Rakshanaya Mama Ramalakshmanaa Vagratha,
Padhi Sadaiva Gachathaam.
Sanadha Kavachee Gadgi Chapa Bana Dharo Yuva,
Gachan Manoradhosmakam Rama Pathu Sa Lakshmana.
Ramo Dasaradhi Sooro Lakshmanucharo Balee,
Kakustha Purusha Poorna Kousalyayo Raghothama,
Vedantha Vedhyo Yagnesa Purana Purushothama,
Janaki Vallabha Sreeman Aprameya Parakrama,
Ithyethani Japan Nithyam Thad Bhaktha Sradhayanvitha,
Aswamedhadhikam Punyam Samprapnothi Na Samsaya.
Ramam Doorvadala Shyamam Padmaksham Peetha Vasasam,
Sthuvanthi Namabhir Divyai Na They Samsarino Nara.
Ramam Lakshmana Poorvajam Raghuvaram Seethapathim Sundaram,
Kakustham Karunarnavam Guna Nidhim Vipra Priyam Dharmikam,
Rajendram Sathya Sandham Dasaratha Thanayamshyamalamsanthamoorthim,
Vande Lokabhiramam, Raghukula thilakamRaghavam Ravanarim.
Ramaya Ramabhadraya Ramachandraya Vedhase,
Raghu Nadhaya Nadhaya Seethaya Pathae Nama.
Sri Rama Rama Raghu Nandana Rama Rama,
Sri Rama Rama Bharathagraja Rama Rama,
Sri Rama Rama Rana Karkasa Rama Rama Rama,
Sri Ramachandra Saranam Bhava Rama Rama.
Sri Ramachandra Charanou Manasa Smarami,
Sri Ramachandra Charanou Vachasa Grunami,
Sri Ramachandra Charanou Sirasa Namami,
Sri Ramachandra Charanou Saranam Prapadhye.
Matha Ramo, Math Pitha Ramachandra,
Swami Ramo, Math Sakha Ramachandra,
Sarvaswam May Ramachandro Dayalu,
Na Anyam Naiva Jane Na Jane.
Dakshine Lakshmano, Yasye Vame Cha Janakathmaja,
Puratho Maruthir Yasya Tham Vande Raghunandanam.
Lokabhiramam Rana Ranga Dheeram Rajheeva Nethram Raghuvamsa Nadham,
Karunya Roopamkarunakaram Tham Sri Ramachandram Saranam Prapadhye.
Mano Javam, Maruda Thulya Vegam,
Jithendriyam Buddhi Matham Varishtam,
Vatha Atmajam Vanara Yudha Mukhyam,
Sree Rama Dootham Sirasa Namami.
Koojantham Rama Ramethi Maduram Madsuraksharam,
Aaroohya Kavitha Shakhaam Vande Valmiki Kokilam.
Apadam Apa Hantharam Datharam Dana Sarva Sampadam,
Lokabhiramam Sriramam Bhooyo Bhooyo Namamyaham.
Bharjanam Bhava Bheejanamarjanam Sukhasampadam,
Tharjanam Yama Dhoothanam Rama Ramethi Garjanam.
Ramo Rajamani Sada Vijayathe Ramam Ramesam Bhaje,
Ramenabhihatha Nisachara Chamoo Ramaya Thasmai Nama,
Ramannasthi Parayanam Paratharam Ramasya Dasosmyaham,
Rame Chitha Laya Sada Bhavthu May Bho Rama Mamudhara.
Sri Rama Rama Ramethi Reme Rame Manorame,
Sahasra Nama Thathulyam Rama Nama Varanane
Ithi Budha Koushika Virachitham Rama Raksha Stotram Sampoornam||

Sankat Nashan Ganesh Stotram

प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम ।
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये ॥1॥
प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम ।
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥
लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ॥3॥
नवमं भालचन्द्रं च दशमं तु विनायकम ।
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥
जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

Sankat Nashan Ganesh Stotra in English

Pranamyam Shirsa Dev Gauriputram Vinayakam ।
Bhaktavasam: Smarinityammayu: Kamarthasiddhaye ॥ 1 ॥
Pratham Vakratundancha Ekadantam Madhyamikam ।
Tritiya Krishnam Paksham Gajavaktram Chaturthakam ॥ 2 ॥
Lambodaram Pancham Cha Shashtam Vikatmeva Ch ।
Saptamam Vighnarajendram Dhumravarna Tathashtakam ॥ 3 ॥
Navam Bhalchandram Cha Dasham Tu Vinayakam ।
Ekadashm Ganpatim Dvadasham Tu Gajananam ॥ 4 ॥
Dvadshaitani Namani Trisandhya Yah Pathenarah ।
Na Cha Vighnabhayam Tasya Sarvasiddhikaram Prabho ॥ 5 ॥
Vidyarthi Labhte Vidyam Dhanarthi Labhte Dhanam ।
Putrarthi Labhte Putran Moksharthi Labhte Gatim ॥ 6 ॥
Japedvaganpatistotram Shadbhirmasai: Phalam Labhet ।
Samvatsarena Siddhi Cha Labhte Natra Doubt: ॥ 7 ॥
Ashtabhyo Brahmanebhyashch Liktwan Ya: Samarpayet ।
Tasya Vidya Bhavetsarva Ganeshasya Prasadat: ॥ 8 ॥
॥ Iti Srinaradpurane Sankashtanam Ganeshstotra Sampurnam ॥

Shivashtakam

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆगलॆ रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् ।
जटाजूट गङ्गॊत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆमुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारं, शिवं शङ्करं शम्भु मीशानमीडॆवटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 4 ॥गिरीन्द्रात्मजा सङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडॆकपालं त्रिशूलं कराभ्यां दधानं पदाम्भॊज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडॆशरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडॆहरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं।
श्मशानॆ वसन्तं मनॊजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडॆस्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं प्रयाति ॥   

Shivashtakam in English

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām |
bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍegaḷe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālam |
jaṭājūṭa gaṅgottaraṅgai rviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍemudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam |
anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍevaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam |
girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍegirīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |
parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍekapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |
balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍeśaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram |
aparṇā kaḷatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍeharaṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ|
śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe

Shiv Panchakshar Stotram In Hindi

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥
नागेन्द्रहाराय त्रिलोचनाय,
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय,
तस्मै न काराय नमः शिवाय ॥१॥
मन्दाकिनी सलिलचन्दन चर्चिताय,
नन्दीश्वर प्रमथनाथ महेश्वराय ।
मन्दारपुष्प बहुपुष्प सुपूजिताय,
तस्मै म काराय नमः शिवाय ॥२॥
शिवाय गौरीवदनाब्जवृन्द,
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय,
तस्मै शि काराय नमः शिवाय ॥३॥
वसिष्ठकुम्भोद्भवगौतमार्य,
मुनीन्द्रदेवार्चितशेखराय।
चन्द्रार्क वैश्वानरलोचनाय,
तस्मै व काराय नमः शिवाय ॥४॥
यक्षस्वरूपाय जटाधराय,
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय,
तस्मै य काराय नमः शिवाय ॥५॥
 पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

Shiv Panchakshar Stotram In English

Nagendraharaya Trilochanaya
Bhasmangaragaya Mahesvaraya।
Nityaya Suddhaya Digambaraya
Tasmai Na Karaya Namah Shivaya॥
Mandakini Salila Chandana Charchitaya
Nandisvara Pramathanatha Mahesvaraya।
Mandara Pushpa Bahupushpa Supujitaya
Tasmai Ma Karaya Namah Shivaya॥
Shivaya Gauri Vadanabja Brnda
Suryaya Dakshadhvara Nashakaya।
Sri Nilakanthaya Vrshadhvajaya
Tasmai Shi Karaya Namah Shivaya॥
Vashistha Kumbhodbhava Gautamarya
Munindra Devarchita Shekharaya।
Chandrarka Vaishvanara Lochanaya
Tasmai Va Karaya Namah Shivaya॥
Yagna Svarupaya Jatadharaya
Pinaka Hastaya Sanatanaya।
Divyaya Devaya Digambaraya
Tasmai Ya Karaya Namah Shivaya॥
Panchaksharamidam Punyam Yah Pathechchiva।
Sannidhau Shivalokamavapnoti Sivena Saha Modate॥

Shiv Tandava Stotram

जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी_ विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्जलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥२॥
धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्‍भुतं बिभर्तु भूतभर्तरि ॥४॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर_ प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटकः श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥५॥
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा_ निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।सुधामयूखलेखया विराजमानशेखरं महाकपालिसम्पदेशिरोजटालमस्तु नः ॥६॥
करालभालपट्टिकाधगद्‍धगद्‍धगज्ज्वलद्_ धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥७॥
नवीनमेघमण्डली निरुद्‍धदुर्धरस्फुरत्_ कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः कलानिधानबन्धुरः श्रियं जगद्धुरंधरः ॥८॥प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा_ वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥९॥
अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी_ रसप्रवाहमाधुरीविजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥१०॥
जयत्वदभ्रविभ्रमभ्रमद्‍भुजङ्गमश्वसद्_ विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल_ ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः ॥११॥
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्_ गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ॥१२॥
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललामभाललग्नकः शिवेति मन्त्रमुच्चरन्कदा सुखी भवाम्यहम् ॥१३॥
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं  पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥१४॥
पूजावसानसमये दशवक्त्रगीतं यः शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः ॥१५॥

Shiv Tandava Stotram in English

Jatatavigalajjala pravahapavitasthale
Galeavalambya lambitam bhujangatungamalikam
Damad damad damaddama ninadavadamarvayam
Chakara chandtandavam tanotu nah shivah shivam॥
Jata kata hasambhrama bhramanilimpanirjhari
Vilolavichivalarai virajamanamurdhani
Dhagadhagadhagajjva lalalata pattapavake
Kishora chandrashekhare ratih pratikshanam mama॥
Dharadharendrana ndinivilasabandhubandhura
Sphuradigantasantati pramodamanamanase
Krupakatakshadhorani nirudhadurdharapadi
Kvachidigambare manovinodametuvastuni॥
Jata bhujan gapingala sphuratphanamaniprabha
Kadambakunkuma dravapralipta digvadhumukhe
Madandha sindhu rasphuratvagutariyamedure
Mano vinodamadbhutam bibhartu bhutabhartari॥
Sahasra lochana prabhritya sheshalekhashekhara
Prasuna dhulidhorani vidhusaranghripithabhuh
Bhujangaraja malaya nibaddhajatajutaka
Shriyai chiraya jayatam chakora bandhushekharah॥
Lalata chatvarajvaladhanajnjayasphulingabha
nipitapajnchasayakam namannilimpanayakam
Sudha mayukha lekhaya virajamanashekharam
Maha kapali sampade shirojatalamastunah॥
Karala bhala pattikadhagaddhagaddhagajjvala
Ddhanajnjaya hutikruta prachandapajnchasayake
Dharadharendra nandini kuchagrachitrapatraka
Prakalpanaikashilpini trilochane ratirmama॥
navina megha mandali niruddhadurdharasphurat
Kuhu nishithinitamah prabandhabaddhakandharah
nilimpanirjhari dharastanotu krutti sindhurah
Kalanidhanabandhurah shriyam jagaddhurandharah॥
Praphulla nila pankaja prapajnchakalimchatha
Vdambi kanthakandali raruchi prabaddhakandharam
Smarachchidam purachchhidam bhavachchidam makhachchidam
Gajachchidandhakachidam tamamtakachchidam bhaje॥
Akharvagarvasarvamangala kalakadambamajnjari
Rasapravaha madhuri vijrumbhana madhuvratam
Smarantakam purantakam bhavantakam makhantakam
Gajantakandhakantakam tamantakantakam bhaje॥
Jayatvadabhravibhrama bhramadbhujangamasafur
Dhigdhigdhi nirgamatkarala bhaal havyavat
Dhimiddhimiddhimidhva nanmrudangatungamangala
Dhvanikramapravartita prachanda tandavah shivah॥
Drushadvichitratalpayor bhujanga mauktikasrajor
Garishtharatnaloshthayoh suhrudvipakshapakshayoh
Trushnaravindachakshushoh prajamahimahendrayoh
Sama pravartayanmanah kada sadashivam bhaje॥
Kada nilimpanirjhari nikujnjakotare vasanh
Vimuktadurmatih sada shirah sthamajnjalim vahanh
Vimuktalolalochano lalamabhalalagnakah
Shiveti mantramuchcharan sada sukhi bhavamyaham॥
Imam hi nityameva muktamuttamottamam stavam
Pathansmaran bruvannaro vishuddhimeti santatam
Hare gurau subhaktimashu yati nanyatha gatim
Vimohanam hi dehinam sushankarasya chintanam॥

Siddha Kunjika Stotram

॥ दुर्गा सप्तशती: सिद्धकुञ्जिकास्तोत्रम् ॥

शिव उवाच:
शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥2॥
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥3॥
गोपनीयं प्रयत्‍‌नेनस्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत्कुञ्जिकास्तोत्रमुत्तमम् ॥4॥

॥ अथ मन्त्रः ॥
ॐ ऐं ह्रीं क्लींचामुण्डायै विच्चे ॥
ॐ ग्लौं हुं क्लीं जूं सः ज्वालयज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलहं सं लं क्षं फट् स्वाहा ॥

॥ इति मन्त्रः ॥
नमस्ते रूद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥1॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥2॥
ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥3॥
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥4॥
धां धीं धूं धूर्जटेः पत्‍‌नी वां वीं वूं वागधीश्‍वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥5॥
हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥6॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥7॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥8॥
इदं तु कुञ्जिकास्तोत्रंमन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यंगोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकाया देविहीनां सप्तशतीं पठेत् ।
न तस्य जायतेसिद्धिररण्ये रोदनं यथा ॥
॥ इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥

Siddha Kunjika Stotram  in English

॥ Durga Saptashati: Siddhakunjikastotram ॥

Shiva Uvach:
Shrunu Devi Pravakshyami, Kunjikastotramuttamam ।
Yen Mantra Prabandh Chandijap: Shubho Bhavet ॥ 1 ॥
Na Kavachan Nargalastotran Kilakam N Rahshyakam ।
Na Sooktan Napi Dhyanan Ch Na Nyaso Na Ch Varchanam ॥ 2 ॥
Kunjikapathamatren Durgapathaphalam Labhet ।
Ati Guhayataran Devi Devanampi Rarekam ॥ 3 ॥
Gopaniyan Prayat‍‌nenasvayoniriv Parvati ।
Maranam Mohanam Vyasastambhochnathatadikam ।
Pathmatren Sanskidhyetkunjikastotramuttamam ॥ 4 ॥

॥ Ath Mantrah ॥
Om Ain Hrin Klinchamundayai Vichche ॥
Om Glaun Hun Klin Joon Sah Jvalayajvalay Jval Jval Prajval Prajval
Ain Hrin Klin Chamundayai Vichche Jvalahan San Lan Kshan Phat Svaha ॥

॥ Iti Mantrah ॥
Namaste Roodraroopinyai Namaste Madhumardini ।
Namah Kaitabhaharinyai Namaste Mahishardini ॥ 1 ॥
Namaste Shumbhahantryai Ch Nishumbhasuraghatini ।
Jagratan Hi Mahadevi Japan Siddhan Kurooshv Me ॥ 2 ॥
Ainkari Srshtiroopayai Hrinkari Pratipalika ।
Klinkari Kamaroopinyai Bijaroope Namostu Te ॥ 3 ॥
Chamunda Chandaghati Ch Yaikari Varadayini ।
Vichche Chabhayada Nityan Namaste Mantraroopini ॥ 4 ॥
Dhan Dhin Dhoon Dhoorjateh Pat‍‌ni Van Vin Voon Vagadhish‍vari ।
Kran Krin Kroon Kalika Devi Shan Shin Shoon Me Shubhan Kuru ॥ 5 ॥
Hun Hun Hunkararoopinyai Jan Jan Jan Jambhanadini ।
Bhran Bhrin Bhroon Bhairavi Bhadre Bhavanyai Te Namo Namah ॥ 6 ॥
An Kan Chan Tan Tan Pan Yan Shan Vin Dun Ain Vin Han Kshan ।
Dhijagran Dhijagran Trotay Trotay Diptan Kuru Kuru Svaha ॥ 7 ॥
Pan Pin Poon Parvati Poorna Khan Khin Khoon Khechari Tatha ।
San Sin Soon Saptashati Devya Mantrasiddhin Kurushv Me ॥ 8 ॥
Idan Tu Kunjikastotramantrajagartihatave ।
Abhakte Naiv Datavyangopitan Raksh Parvati ॥
Yastu Kunjikaya Devihinam Saptashati Pathet ।
Na Tasy Jayatesiddhiraranye Rodanan Yatha ॥

Vindhyeshwari Stotram

निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी ।
बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी ॥
त्रिशूल मुण्ड धारिणी, धरा विघात हारिणी ।
गृहे-गृहे निवासिनी, भजामि विन्ध्यवासिनी ॥
दरिद्र दुःख हारिणी, सदा विभूति कारिणी ।
वियोग शोक हारिणी, भजामि विन्ध्यवासिनी ॥
लसत्सुलोल लोचनं, लतासनं वरप्रदं ।
कपाल-शूल धारिणी, भजामि विन्ध्यवासिनी ॥
कराब्जदानदाधरां, शिवाशिवां प्रदायिनी ।
वरा-वराननां शुभां, भजामि विन्ध्यवासिनी ॥
कपीन्द्न जामिनीप्रदां, त्रिधा स्वरूप धारिणी ।
जले-थले निवासिनी, भजामि विन्ध्यवासिनी ॥
विशिष्ट शिष्ट कारिणी, विशाल रूप धारिणी ।
महोदरे विलासिनी, भजामि विन्ध्यवासिनी ॥
पुंरदरादि सेवितां, पुरादिवंशखण्डितम्‌ ।
विशुद्ध बुद्धिकारिणीं, भजामि विन्ध्यवासिनीं ॥

Vindhyeshwari Stotram in English

Nishumbh Shumbh Garjani, Prachanda Mund Khandini ।
Banerane Prakashini, Bhajami Vindhyavasini ॥
Trishool Mund Dharini, Dhara Vighat Harini ।
Gruhe-gruhe Nivasini Bhajami Vindhyavasini ॥
Daridr Duhkh Harini, Sada Vibhooti Karini ।
Viyog Shok Harini, Bhajami Vindhyavasini ॥
Lasatsulol Lochanam, Latsasan Varpardhan ।
Kapal-shool Dharini, Bhajami Vindhyavasini ॥
Karabjadanadadharan, Shivashivan Pradayini ।
Vara-varananam Subham, Bhajami Vindhyavasini ॥
Kapindn Jaminipradan, Tridha Swarup Dharini ।
Jale-thale Nivasini, Bhajami Vindhyavasini ॥
Vishisht Shisht Karini, Vishal Roop Dharini ।
Mahodare Vilasini, Bhajami Vindhyavasini ॥
Punradaradi Sevitan, Puradivanshakhanditam‌ ।
Vishuddh Buddhikarinin, Bhajami Vindhyavasinin ॥