108 Names of Goddess and God

Goddess Durga

1.श्रीॐ श्रियै नमः।Shree
2.उमाॐ उमायै नमः।Uma
3.भारतीॐ भारत्यै नमः।Bharati
4.भद्राॐ भद्रायै नमः।Bhadra
5.शर्वाणीॐ शर्वाण्यै नमः।Sharvani
6.विजयाॐ विजयायै नमः।Vijaya
7.जयाॐ जयायै नमः।Jaya
8.वाणीॐ वाण्यै नमः।Vani
9.सर्वगतायॐ सर्वगतायै नमः।Sarvagataya
10.गौरीॐ गौर्यै नमः।Gauri
11.वाराहीॐ वाराह्यै नमः।Varahi
12.कमलप्रियाॐ कमलप्रियायै नमः।Kamalapriya
13.सरस्वतीॐ सरस्वत्यै नमः।Saraswati
14.कमलाॐ कमलायै नमः।Kamala
15.मायाॐ मायायै नमः।Maya
16.मातंगीॐ मातंग्यै नमः।Maatangi
17.अपराॐ अपरायै नमः।Apra
18.अजाॐ अजायै नमः।Aja
19.शांकभर्यैॐ शांकभर्यै नमः।Shankbharye
20.शिवाॐ शिवायै नमः।Shiva
21.चण्डीॐ चण्डयै नमः।Chandi
22.कुण्डलिनीॐ कुण्डल्यै नमः।Kundalini
23.वैष्णवीॐ वैष्णव्यै नमः।Vaishnavi
24.क्रियायैॐ क्रियायै नमः।Kriyayai
25.श्रीॐ श्रियै नमः।Shri
26.इन्दिराॐ ऐन्द्रयै नमः।Indira
27.मधुमतीॐ मधुमत्यै नमः।Madhumati
28.गिरिजाॐ गिरिजायै नमः।Girija
29.सुभगाॐ सुभगायै नमः।Subhaga
30.अंबिकाॐ अंबिकायै नमः।Ambika
31.ताराॐ तारायै नमः।Tara
32.पद्मावतीॐ पद्मावत्यै नमः।Padmavati
33.हंसाॐ हंसायै नमः।Hansa
34.पद्मनाभसहोदरीॐ पद्मनाभसहोदर्यै नमः।Padmanabha sahodari
35.अपर्णाॐ अपर्णायै नमः।Aparna
36.ललितायैॐ ललितायै नमः।Lalita
37.धात्रीॐ धात्र्यै नमः।Dhatri
38.कुमारीॐ कुमार्यै नमः।Kumari
39.शिखवाहिन्यैॐ शिखवाहिन्यै नमः।Shikhvahinyai
40.शांभवीॐ शांभव्यै नमः।Shambhavi
41.सुमुखीॐ सुमुख्यै नमः।Sumukhi
42.मैत्र्यैॐ मैत्र्यै नमः।Maitryai
43.त्रिनेत्राॐ त्रिनेत्रायै नमः।Trinetra
44.विश्वरूपाॐ विश्वरूपिण्यै नमः।Vishvarupa
45.आर्यॐ आर्यायै नमः।Aarya
46.मृडानीॐ मृडान्यै नमः।Mridani
47.हींकार्यैॐ हींकार्यै नमः।Hinkaryai
48.क्रोधिन्यैॐ क्रोधिन्यै नमः।Krodhinyai
49.सुदिनायैॐ सुदिनायै नमः।Sudinayai
50.अचलॐ अचलायै नमः।Achala
51.सूक्ष्मॐ सूक्ष्मायै नमः।Sukshma
52.परात्परायैॐ परात्परायै नमः।Paratpara
53.शोभाॐ शोभायै नमः।Shobha
54.सर्ववर्णायैॐ सर्ववर्णायै नमः।Sarvavarna
55.हरप्रियाॐ हरप्रियायै नमः।Haripriya
56.महालक्ष्मीॐ महालक्ष्म्यै नमः।Mahalakshmi
57.महासिद्धिॐ महासिद्धयै नमः।Mahasiddhi
58.स्वधाॐ स्वधायै नमः।Swadha
59.स्वाहाॐ स्वाहायै नमः।Swaha
60.मनोन्मनीॐ मनोन्मन्यै नमः।Manonmani
61.त्रिलोकपालिनीॐ त्रिलोकपालिन्यै नमः।Trilokapalini
62.उद्भूतायैॐ उद्भूतायै नमः।Udbhutayai
63.त्रिसन्ध्याॐ त्रिसन्ध्यायै नमः।Trisandhya
64.त्रिपुरान्तक्यैॐ त्रिपुरान्तक्यै नमः।Tripurantakyai
65.त्रिशक्त्यैॐ त्रिशक्त्यै नमः।Trishaktyai
66.त्रिपदायैॐ त्रिपदायै नमः।Tripadayai
67.दुर्गाॐ दुर्गायै नमः।Durga
68.ब्राह्मीॐ ब्राह्मयै नमः।Brahmi
69.त्रैलोक्यवासिनीॐ त्रैलोक्यवासिन्यै नमः।Trailokyavasini
70.पुष्कराॐ पुष्करायै नमः।Pushkara
71.अत्रिसुतायैॐ अत्रिसुतायै नमः।Atrisutayai
72.गूढ़ाॐ गूढ़ायै नमः।Gudha
73.त्रिवर्णाॐ त्रिवर्णायै नमः।Trivarna
74.त्रिस्वराॐ त्रिस्वरायै नमः।Triswara
75.त्रिगुणाॐ त्रिगुणायै नमः।Triguna
76.निर्गुणाॐ निर्गुणायै नमः।Nirguna
77.सत्याॐ सत्यायै नमः।Satya
78.निर्विकल्पाॐ निर्विकल्पायै नमः।Nirvikalpa
79.निरन्जनाॐ निरंजिन्यै नमः।Niranjana
80.ज्वालिन्यैॐ ज्वालिन्यै नमः।Jwalinyai
81.मालिनीॐ मालिन्यै नमः।Malini
82.चर्चायैॐ चर्चायै नमः।Charchayai
83.क्रव्यादोप निबर्हिण्यैॐ क्रव्यादोप निबर्हिण्यै नमः।Kravyadopa nibarhinyai
84.कामाक्षीॐ कामाक्ष्यै नमः।Kamakshi
85.कामिन्यैॐ कामिन्यै नमः।Kaminyai
86.कान्ताॐ कान्तायै नमः।Kanta
87.कामदायैॐ कामदायै नमः।Kamdaayai
88.कलहंसिन्यैॐ कलहंसिन्यै नमः।Kalahansinyai
89.सलज्जायैॐ सलज्जायै नमः।Salajjaayai
90.कुलजायैॐ कुलजायै नमः।Kulajaayai
91.प्राज्ञ्यैॐ प्राज्ञ्यै नमः।Pragyai
92.प्रभाॐ प्रभायै नमः।Prabha
93.मदनसुन्दरीॐ मदनसुन्दर्यै नमः।Madanasundari
94.वागीश्वरीॐ वागीश्वर्यै नमः।Vagishvari
95.विशालाक्षीॐ विशालाक्ष्यै नमः।Vishalakshi
96.सुमङ्गलीॐ सुमंगल्यै नमः।Sumangali
97.कालीॐ काल्यै नमः।Kali
98.महेश्वरीॐ महेश्वर्यै नमः।Maheshvari
99.चण्डीॐ चण्ड्यै नमः।Chandi
100.भैरवीॐ भैरव्यै नमः।Bhairavi
101.भुवनेश्वरीॐ भुवनेश्वर्यै नमः।Bhuvaneshvari
102.नित्याॐ नित्यायै नमः।Nitya
103.सानन्दविभवायैॐ सानन्दविभवायै नमः।Sanandavibhvayai
104.सत्यज्ञानाॐ सत्यज्ञानायै नमः।Satyagyana
105.तमोपहाॐ तमोपहायै नमः।Tamopaha
106.महेश्वरप्रियंकर्यैॐ महेश्वरप्रियंकर्यै नमः।Maheshvarpriyankaryai
107.महात्रिपुरसुन्दरीॐ महात्रिपुरसुन्दर्यै नमः।Maha Tripura Sundari
108.दुर्गापरमेश्वर्यैॐ दुर्गापरमेश्वर्यै नमः।Durgaparmeshvaryai

Goddess Lakshmi

1प्रकृतीॐ प्रकृत्यै नमः।Prakruti
2.विकृतीॐ विकृत्यै नमः।Vikruti
3.विद्याॐ विद्यायै नमः।Vidya
4.सर्वभूतहितप्रदाॐ सर्वभूतहितप्रदायै नमः।Sarvabhootahitaprada
5.श्रद्धाॐ श्रद्धायै नमः।Shraddha
6.विभूतिॐ विभूत्यै नमः।Vibhuti
7.सुरभिॐ सुरभ्यै नमः।Surabhi
8.परमात्मिकाॐ परमात्मिकायै नमः।Paramatmika
9.वाचिॐ वाचे नमः।Vachi
10.पद्मलयाॐ पद्मालयायै नमः।Padmalaya
11.पद्माॐ पद्मायै नमः।Padma
12.शुचिॐ शुचये नमः।Shuchi
13.स्वाहाॐ स्वाहायै नमः।Swaha
14.स्वधाॐ स्वधायै नमः।Swadha
15.सुधाॐ सुधायै नमः।Sudha
16.धन्याॐ धन्यायै नमः।Dhanya
17.हिरण्मयीॐ हिरण्मय्यै नमः।Hiranmayi
18.लक्ष्मीॐ लक्ष्म्यै नमः।Lakshmi
19.नित्यपुष्टाॐ नित्यपुष्टायै नमः।NityaPushta
20.विभाॐ विभावर्यै नमः।Vibha
21.आदित्यॐ अदित्यै नमः।Aditya
22.दित्यॐ दित्ये नमः।Ditya
23.दीपायैॐ दीपायै नमः।Deepa
24.वसुधाॐ वसुधायै नमः।Vasudha
25.वसुधारिणीॐ वसुधारिण्यै नमः।Vasudharini
26.कमलसम्भवाॐ कमलायै नमः।Kamalasambhava
27.कान्ताॐ कान्तायै नमः।Kantha
28.कामाक्षीॐ कामाक्ष्यै नमः।Kamakshi
29.क्ष्रीरोधसंभवा
क्रोधसंभवा
ॐ क्ष्रीरोधसंभवाम् नमः।
ॐ क्रोधसंभवायै नमः।
Ksheeroda sambhava
Krodhasambhava
30.अनुग्रहप्रदाॐ अनुग्रहप्रदायै नमः।Anugrahaprada
31.बुध्दिॐ बुद्धये नमः।Buddhi
32.अनघाॐ अनघायै नमः।Anagha
33.हरिवल्लभिॐ हरिवल्लभायै नमः।Harivallabhi
34.अशोकाॐ अशोकायै नमः।Ashoka
35.अमृताॐ अमृतायै नमः।Amrutha
36.दीप्ताॐ दीप्तायै नमः।Deepta
37.लोकशोकविनाशिॐ लोकशोकविनाशिन्यै नमः।Lokashokavinashini
38.धर्मनिलयाॐ धर्मनिलयायै नमः।Dharmanilaya
39.करुणाॐ करुणायै नमः।Karuna
40.लोकमात्रिॐ लोकमात्रे नमः।Lokamatri
41.पद्मप्रियाॐ पद्मप्रियायै नमः।Padmapriya
42.पद्महस्ताॐ पद्महस्तायै नमः।Padmahasta
43.पद्माक्ष्याॐ पद्माक्ष्यै नमः।Padmakshya
44.पद्मसुन्दरीॐ पद्मसुन्दर्यै नमः।Padmasundari
45.पद्मोद्भवाॐ पद्मोद्भवायै नमः।Padmodbhava
46.पद्ममुखीॐ पद्ममुख्यै नमः।Padmamukhi
47.पद्मनाभाप्रियाॐ पद्मनाभप्रियायै नमः।Padmanabhapriya
48.रमाॐ रमायै नमः।Ramaa
49.पद्ममालाधराॐ पद्ममालाधरायै नमः।Padmamaladhara
50.देवीॐ देव्यै नमः।Devi
51.पद्मिनीॐ पद्मिन्यै नमः।Padmini
52.पद्मगन्धिनीॐ पद्मगन्धिन्यै नमः।Padmagandhini
53.पुण्यगन्धाॐ पुण्यगन्धायै नमः।Punyagandha
54.सुप्रसन्नाॐ सुप्रसन्नायै नमः।Suprasanna
55.प्रसादाभिमुखीॐ प्रसादाभिमुख्यै नमः।Prasadabhimukhi
56.प्रभाॐ प्रभायै नमः।Prabha
57.चन्द्रवदनाॐ चन्द्रवदनायै नमः।Chandravadana
58.चन्द्राॐ चन्द्रायै नमः।Chanda
59.चन्द्रसहोदरीॐ चन्द्रसहोदर्यै नमः।Chandrasahodari
60.चतुर्भुजाॐ चतुर्भुजायै नमः।Chaturbhuja
61.चन्द्ररूपाॐ चन्द्ररूपायै नमः।Chandrarupa
62.इन्दिराॐ इन्दिरायै नमः।Indira
63.इन्दुशीतलाॐ इन्दुशीतलायै नमः।Indusheetala
64.आह्लादजननीॐ आह्लादजनन्यै नमः।Ahladajanani
65.पुष्टिॐ पुष्टयै नमः।Pushti
66.शिवाॐ शिवायै नमः।Shiva
67.शिवकरीॐ शिवकर्यै नमः।Shivakari
68.सत्याॐ सत्यै नमः।Satya
69.विमलाॐ विमलायै नमः।Vimala
70.विश्वजननीॐ विश्वजनन्यै नमः।Vishwajanani
71.तुष्टिॐ तुष्टयै नमः।Pushti
72.दारिद्र्यनाशिनीॐ दारिद्र्यनाशिन्यै नमः।Daridriyanashini
73.प्रीतिपुष्करिणीॐ प्रीतिपुष्करिण्यै नमः।Preeti Pushkarini
74.शान्ताॐ शान्तायै नमः।Shanta
75.शुक्लमाल्यांबराॐ शुक्लमाल्यांबरायै नमः।Shuklamalyambara
76.श्रीॐ श्रियै नमः।Sri
77.भस्करिॐ भास्कर्यै नमः।Bhaskari
78.बिल्वनिलयाॐ बिल्वनिलयायै नमः।Bilvanilaya
79.वरारोहाॐ वरारोहायै नमः।Vararoha
80.यशस्विनीॐ यशस्विन्यै नमः।Yashaswini
81.वसुन्धराॐ वसुन्धरायै नमः।Vasundhara
82.उदाराङ्गाॐ उदारांगायै नमः।Udaranga
83.हरिणीॐ हरिण्यै नमः।Harini
84.हेममालिनीॐ हेममालिन्यै नमः।Hemamalini
85.धनधान्यकीॐ धनधान्यकर्ये नमः।Dhanadhanyaki
86.सिध्दिॐ सिद्धये नमः।Siddhi
87.स्त्रैणसौम्याॐ स्त्रैणसौम्यायै नमः।Straina soumya
88.शुभप्रदाॐ शुभप्रदाये नमः।Shubhaprada
89.नृपवेश्मगतानन्दाॐ नृपवेश्मगतानन्दायै नमः।Nrupaveshvagathananda
90.वरलक्ष्मीॐ वरलक्ष्म्यै नमः।Varalakshmi
91.वसुप्रदाॐ वसुप्रदायै नमः।Vasuprada
92.शुभाॐ शुभायै नमः।Shubha
93.हिरण्यप्राकाराॐ हिरण्यप्राकारायै नमः।Hiranyaprakara
94.समुद्रतनयाॐ समुद्रतनयायै नमः।Samudratanaya
95.जयाॐ जयायै नमः।Jaya
96.मङ्गला देवीॐ मंगळा देव्यै नमः।Mangala
97.विष्णुवक्षस्स्थलस्थिताॐ विष्णुवक्षस्स्थलस्थितायै नमः।Vishnuvakshasthalasthita
98.विष्णुपत्नीॐ विष्णुपत्न्यै नमः।Vishnupatni
99.प्रसन्नाक्षीॐ प्रसन्नाक्ष्यै नमः।Prasannakshi
100.नारायणसमाश्रिताॐ नारायणसमाश्रितायै नमः।Narayana Samashrita
101.दारिद्र्यध्वंसिनीॐ दारिद्र्यध्वंसिन्यै नमः।Daridriya Dhwamsini
102.देवीॐ देव्यै नमः।Devi
103.सर्वोपद्रव वारिणीॐ सर्वोपद्रव वारिण्यै नमः।Sarvopadravanivarini
104.नवदुर्गाॐ नवदुर्गायै नमः।Navadurga
105.महाकालीॐ महाकाल्यै नमः।Mahakali
106.ब्रह्माविष्णुशिवात्मिकाॐ ब्रह्माविष्णुशिवात्मिकायै नमः।Brahma-Vishnu-Shivatmika
107.त्रिकालज्ञानसम्पन्नाॐ त्रिकालज्ञानसंपन्नायै नमः।Trikalagyansampanna
108.भुवनेश्वरीॐ भुवनेश्वर्यै नमः।Bhuvaneshwari

Goddess Saraswati

1.सरस्वतीॐ सरस्वत्यै नमः।Saraswati
2.महाभद्राॐ महाभद्रायै नमः।Mahabhadra
3.माहमायाॐ महमायायै नमः।Mahamaya
4.वरप्रदाॐ वरप्रदायै नमः।Varaprada
5.श्रीप्रदाॐ श्रीप्रदायै नमः।Shreepada
6.पद्मनिलयाॐ पद्मनिलयायै नमः।Padmanilaya
7.पद्माक्षीॐ पद्मा क्ष्रैय नमः।Padmakshi
8.पद्मवक्त्रगाॐ पद्मवक्त्रायै नमः।Padmavaktraga
9.शिवानुजाॐ शिवानुजायै नमः।Shivanuja
10.पुस्तकधृतॐ पुस्त कध्रते नमः।Pustakadhruta
11.ज्ञानमुद्राॐ ज्ञानमुद्रायै नमः।Gyanamudra
12.रमाॐ रमायै नमः।Rama
13.पराॐ परायै नमः।Para
14.कामरूपाॐ कामरूपायै नमः।Kamarupa
15.महाविद्याॐ महाविद्यायै नमः।Mahavidya
16.महापातक नाशिनीॐ महापातक नाशिन्यै नमः।Mahapatakanashini
17.महाश्रयाॐ महाश्रयायै नमः।Mahashraya
18.मालिनीॐ मालिन्यै नमः।Malini
19.महाभोगाॐ महाभोगायै नमः।Mahabhoga
20.महाभुजाॐ महाभुजायै नमः।Mahabuja
21.महाभागाॐ महाभागायै नमः।Mahabhaga
22.महोत्साहाॐ महोत्साहायै नमः।Mahotsaha
23.दिव्याङ्गाॐ दिव्याङ्गायै नमः।Divyanga
24.सुरवन्दिताॐ सुरवन्दितायै नमः।Suravandita
25.महाकालीॐ महाकाल्यै नमः।Mahakali
26.महापाशाॐ महापाशायै नमः।Mahapasha
27.महाकाराॐ महाकारायै नमः।Mahakara
28.महाङ्कुशाॐ महाङ्कुशायै नमः।Mahankusha
29.सीताॐ सीतायै नमः।Sita
30.विमलाॐ विमलायै नमः।Vimala
31.विश्वाॐ विश्वायै नमः।Vishwa
32.विद्युन्मालाॐ विद्युन्मालायै नमः।Vidyunmala
33.वैष्णवीॐ वैष्णव्यै नमः।Vaishnavi
34.चन्द्रिकाॐ चन्द्रिकायै नमः।Chandrika
35.चन्द्रवदनाॐ चन्द्रवदनायै नमः।Chandravadana
36.चन्द्रलेखाविभूषिताॐ चन्द्रलेखाविभूषितायै नमः।Chandralekha vibhushita
37.सावित्रीॐ सावित्र्यै नमः।Savitri
38.सुरसाॐ सुरसायै नमः।Surasa
39.देवीॐ देव्यै नमः।Devi
40.दिव्यालङ्कारभूषिताॐ दिव्यालङ्कारभूषितायै नमः।Divyalankarabhushita
41.वाग्देवीॐ वाग्देव्यै नमः।Vagdevi
42.वसुधाॐ वसुधायै नमः।Vasudha
43.तीव्राॐ तीव्रायै नमः।Tivra
44.महाभद्राॐ महाभद्रायै नमः।Mahabhadra
45.महाबलाॐ महाबलायै नमः।Mahabala
46.भोगदाॐ भोगदायै नमः।Bhogada
47.भारतीॐ भारत्यै नमः।Bharati
48.भामाॐ भामायै नमः।Bhama
49.गोविन्दाॐ गोविन्दायै नमः।Govinda
50.गोमतीॐ गोमत्यै नमः।Gomati
51.शिवाॐ शिवायै नमः।Shiva
52.जटिलाॐ जटिलायै नमः।Jatila
53.विन्ध्यवासाॐ विन्ध्यावासायै नमः।Vindhyavasa
54.विन्ध्याचलविराजिताॐ विन्ध्याचलविराजितायै नमः।Vindhyachalavirajita
55.चण्डिकाॐ चण्डिकायै नमः।Chandika
56.वैष्णवीॐ वैष्णव्यै नमः।Vaishnavi
57.ब्राह्मीॐ ब्राह्मयै नमः।Brahmi
58.ब्रह्मज्ञानैकसाधनाॐ ब्रह्मज्ञानैकसाधनायै नमः।Brahmagyaneikasadhana
59.सौदामिनीॐ सौदामिन्यै नमः।Saudamini
60.सुधामूर्तिॐ सुधामूर्त्यै नमः।Sudhamurti
61.सुभद्राॐ सुभद्रायै नमः।Subhadra
62.सुरपूजिताॐ सुरपूजितायै नमः।Surapoojita
63.सुवासिनीॐ सुवासिन्यै नमः।Suvasini
64.सुनासाॐ सुनासायै नमः।Sunasa
65.विनिद्राॐ विनिद्रायै नमः।Vinidra
66.पद्मलोचनाॐ पद्मलोचनायै नमः।Padmalochana
67.विद्यारूपाॐ विद्यारूपायै नमः।Vidyarupa
68.विशालाक्षीॐ विशालाक्ष्यै नमः।Vishalakshi
69.ब्रह्मजायाॐ ब्रह्मजायायै नमः।Brahmajaya
70.महाफलाॐ महाफलायै नमः।Mahaphala
71.त्रयीमूर्तीॐ त्रयीमूर्त्यै नमः।Trayimoorti
72.त्रिकालज्ञाॐ त्रिकालज्ञायै नमः।Trikalajna
73.त्रिगुणाॐ त्रिगुणायै नमः।Triguna
74.शास्त्ररूपिणीॐ शास्त्ररूपिण्यै नमः।Shastraroopini
75.शुम्भासुरप्रमथिनीॐ शुम्भासुरप्रमथिन्यै नमः।Shumbhasura-pramathini
76.शुभदाॐ शुभदायै नमः।Shubhadaa
77.सर्वात्मिकाॐ स्वरात्मिकायै नमः।Sarvatmika
78.रक्तबीजनिहन्त्रीॐ रक्तबीजनिहन्त्र्यै नमः।Raktabijanihantri
79.चामुण्डाॐ चामुण्डायै नमः।Chamunda
80.अम्बिकाॐ अम्बिकायै नमः।Ambika
81.मुण्डकायप्रहरणाॐ मुण्डकायप्रहरणायै नमः।Mundakaya praharana
82.धूम्रलोचनमर्दनाॐ धूम्रलोचनमर्दनायै नमः।Dhumralochana-mardana
83.सर्वदेवस्तुताॐ सर्वदेवस्तुतायै नमः।Sarvadevastuta
84.सौम्याॐ सौम्यायै नमः।Soumya
85.सुरासुर नमस्कृताॐ सुरासुर नमस्कृतायै नमः।Suraasura namaskruta
86.कालरात्रीॐ कालरात्र्यै नमः।Kaalaratri
87.कलाधाराॐ कलाधारायै नमः।kaladhara
88.रूपसौभाग्यदायिनीॐ रूपसौभाग्यदायिन्यै नमः।Roopa soubhagyadayini
89.वाग्देवीॐ वाग्देव्यै नमः।Vagdevi
90.वरारोहाॐ वरारोहायै नमः।vararoha
91.वाराहीॐ वाराह्यै नमः।Varahi
92.वारिजासनाॐ वारिजासनायै नमः।varijasana
93.चित्राम्बराॐ चित्राम्बरायै नमः।Chitrambara
94.चित्रगन्धाॐ चित्रगन्धायै नमः।Chitragandha
95.चित्रमाल्यविभूषिताॐ चित्रमाल्यविभूषितायै नमः।Chitramalya Vibhushita
96.कान्ताॐ कान्तायै नमः।Kaanta
97.कामप्रदाॐ कामप्रदायै नमः।Kaamaprada
98.वन्द्याॐ वन्द्यायै नमः।Vandya
99.विद्याधरसुपूजिताॐ विद्याधरसुपूजितायै नमः।Vidyadharasupujita
100.श्वेतासनाॐ श्वेतासनायै नमः।Shvetasana
101.नीलभुजाॐ नीलभुजायै नमः।Neelabhuja
102.चतुर्वर्गफलप्रदाॐ चतुर्वर्गफलप्रदायै नमः।Chaturvarga Phalaprada
103.चतुरानन साम्राज्याॐ चतुरानन साम्राज्यायै नमः।Chaturananasamarajya
104.रक्तमध्याॐ रक्तमध्यायै नमः।Raktamadhya
105.निरञ्जनाॐ निरञ्जनायै नमः।Niranjana
106.हंसासनाॐ हंसासनायै नमः।Hamsasana
107.नीलजङ्घाॐ नीलजङ्घायै नमः।Neelajangha
108.ब्रह्मविष्णुशिवात्मिकाॐ ब्रह्मविष्णुशिवान्मिकायै नमः।Brahma Vishnu Shivatmika

Lord Ganesha

1.गजाननॐ गजाननाय नमः।Gajanana
2.गणाध्यक्षॐ गणाध्यक्षाय नमः।Ganadhakshya
3.विघ्नराजॐ विघ्नाराजाय नमः।Vighnaraja
4.विनायकॐ विनायकाय नमः।Vinayaka
5.द्वैमातुरॐ द्वैमातुराय नमः।Dvaimatura
6.द्विमुखॐ द्विमुखाय नमः।Dvimukha
7.प्रमुखॐ प्रमुखाय नमः।Pramukha
8.सुमुखॐ सुमुखाय नमः।Sumukha
9.कृतिॐ कृतिनॆ नमः।Krati
10.सुप्रदीपॐ सुप्रदीपाय नमः।Supradeepa
11.सुखनिधीॐ सुखनिधयॆ नमः।Sukhnidhi
12.सुराध्यक्षॐ सुराध्यक्षाय नमः।Suradhyakshaya
13.सुरारिघ्नॐ सुरारिघ्नाय नमः।Surarighna
14.महागणपतयॆॐ महागणपतयॆ नमः।Mahaganapati
15.मान्यायॐ मान्याय नमः।Manya
16.महाकालॐ महाकालाय नमः।Mahakaal
17.महाबलाॐ महाबलाय नमः।Mahabala
18.हॆरम्बॐ हॆरम्बाय नमः।Heramba
19.लम्बजठरॐ लम्बजठरायै नमः।Lambajathara
20.ह्रस्वग्रीवॐ ह्रस्व ग्रीवाय नमः।Haswagriva
21.महॊदराॐ महॊदराय नमः।Mahodara
22.मदॊत्कटॐ मदॊत्कटाय नमः।Madotkata
23.महावीरॐ महावीराय नमः।Mahavira
24.मन्त्रिणॆॐ मन्त्रिणॆ नमः।Mantrine
25.मङ्गल स्वराॐ मङ्गल स्वराय नमः।Mangala swara
26.प्रमधाॐ प्रमधाय नमः।Pramadha
27.प्रथमॐ प्रथमाय नमः।Prathameshwara
28.प्रज्ञाॐ प्राज्ञाय नमः।Pragya
29.विघ्नकर्त्रॐ विघ्नकर्त्रॆ नमः।Vighnahara
30.विघ्नहन्त्रॐ विघ्नहन्त्रॆ नमः।Vignaharta
31.विश्व नॆत्रॐ विश्व नॆत्रॆ नमः।Vishwanetra
32.विराट्पतिॐ विराट्पतयॆ नमः।Viratpati
33.श्रीपतिॐ श्रीपतयॆ नमः।Shreepati
34.वाक्पतिॐ वाक्पतयॆ नमः।Vakpati
35.शृङ्गारिणॐ शृङ्गारिणॆ नमः।Shringarin
36.अश्रितवत्सलॐ अश्रितवत्सलाय नमः।Ashritvatsala
37.शिवप्रियॐ शिवप्रियाय नमः।Shivapriya
38.शीघ्रकारिणॐ शीघ्रकारिणॆ नमः।Shighrakarin
39.शाश्वतॐ शाश्वताय नमः।Shashwat
40.बलॐ बल नमः।Bala
41.बलॊत्थितायॐ बलॊत्थिताय नमः।Balotthitaye
42.भवात्मजायॐ भवात्मजाय नमः।Bhavatmajaye
43.पुराण पुरुषॐ पुराण पुरुषाय नमः।Puranapurusha
44.पूष्णॆॐ पूष्णॆ नमः।Pushne
45.पुष्करॊत्षिप्त वारिणॆॐ पुष्करॊत्षिप्त वारिणॆ नमः।Pushkarotshipta varine
46.अग्रगण्यायॐ अग्रगण्याय नमः।Agranyaye
47.अग्रपूज्यायॐ अग्रपूज्याय नमः।Agrapujyaye
48.अग्रगामिनॆॐ अग्रगामिनॆ नमः।Agragamine
49.मन्त्रकृतॆॐ मन्त्रकृतॆ नमः।Mantrakrute
50.चामीकरप्रभायॐ चामीकरप्रभाय नमः।Chamikaraprabhaya
51.सर्वायॐ सर्वाय नमः।Sarvaya
52.सर्वॊपास्यायॐ सर्वॊपास्याय नमः।Sarvopasyaya
53.सर्व कर्त्रॆॐ सर्व कर्त्रॆ नमः।Sarvakartre
54.सर्वनॆत्रॆॐ सर्वनॆत्रॆ नमः।Sarvanetre
55.सर्वसिद्धिप्रदायॐ सर्वसिद्धिप्रदाय नमः।Sarvasiddhipradaya
56.सिद्धयॆॐ सिद्धयॆ नमः।Sarvanetre
57.पञ्चहस्तायॐ पञ्चहस्ताय नमः।Panchahastaya
58.पार्वतीनन्दनायॐ पार्वतीनन्दनाय नमः।Parvatinadanaya
59.प्रभवॆॐ प्रभवॆ नमः।Prabhave
60.कुमारगुरवॆॐ कुमारगुरवॆ नमः।Kumaragurave
61.अक्षॊभ्यायॐ अक्षॊभ्याय नमः।Akshobhyaya
62.कुञ्जरासुर भञ्जनायॐ कुञ्जरासुर भञ्जनाय नमः।Kunjarasura bhanjanaya
63.प्रमॊदायॐ प्रमॊदाय नमः।Pramodaya
64.मॊदकप्रियायॐ मॊदकप्रियाय नमः।Modakapriya
65.कान्तिमतॆॐ कान्तिमतॆ नमः।Kantimate
66.धृतिमतॆॐ धृतिमतॆ नमः।Dhrutimate
67.कामिनॆॐ कामिनॆ नमः।Kamine
68.कपित्थपनसप्रियायॐ कपित्थपनसप्रियाय नमः।Kapitthvanaspriyaya
69.ब्रह्मचारिणॆॐ ब्रह्मचारिणॆ नमः।Brahmacharine
70.ब्रह्मरूपिणॆॐ ब्रह्मरूपिणॆ नमः।Brahmaroopine
71.ब्रह्मविद्यादि दानभुवॆॐ ब्रह्मविद्यादि दानभुवॆ नमः।Brahmavidhyadhi-danabhuve
72.जिष्णवॆॐ जिष्णवॆ नमः।Jishnave
73.विष्णुप्रियायॐ विष्णुप्रियाय नमः।Vishnupriyaya
74.भक्त जीवितायॐ भक्त जीविताय नमः।Bhaktajivitaya
75.जितमन्मधायॐ जितमन्मधाय नमः।Jitamanmadhaya
76.ऐश्वर्यकारणायॐ ऐश्वर्यकारणाय नमः।Ishwaryakaranaya
77.ज्यायसॆॐ ज्यायसॆ नमः।Jayase
78.यक्षकिन्नेर सॆवितायॐ यक्षकिन्नेर सॆविताय नमः।Yakshakinnerasevitaya
79.गङ्गा सुतायॐ गङ्गा सुताय नमः।Gangansutaya
80.गणाधीशायॐ गणाधीशाय नमः।Ganadhisaya
81.गम्भीर निनदायॐ गम्भीर निनदाय नमः।Gambhira-ninadaya
82.वटवॆॐ वटवॆ नमः।Vatave
83.अभीष्टवरदायॐ अभीष्टवरदाय नमः।Abhishtavaradaya
84.ज्यॊतिषॆॐ ज्यॊतिषॆ नमः।Jyotishe
85.भक्तनिधयॆॐ भक्तनिधयॆ नमः।Bhktanidhaye
86.भावगम्यायॐ भावगम्याय नमः।Bhavagamyaya
87.मङ्गलप्रदायॐ मङ्गलप्रदाय नमः।Mangalapradaya
88.अव्यक्तायॐ अव्यक्ताय नमः।Avyaktaya
89.अप्राकृत पराक्रमायॐ अप्राकृत पराक्रमाय नमः।Aprakruta parakramaya
90.सत्यधर्मिणॆॐ सत्यधर्मिणॆ नमः।Satyadharmine
91.सखयॆॐ सखयॆ नमः।Sakhye
92.सरसाम्बुनिधयॆॐ सरसाम्बुनिधयॆ नमः।Sarasambhunidhaye
93.महॆशायॐ महॆशाय नमः।Mahesaya
94.दिव्याङ्गायॐ दिव्याङ्गाय नमः।Divyangaya
95.मणिकिङ्किणी मॆखालायॐ मणिकिङ्किणी मॆखालाय नमः।Manikinkini-mekhalaya
96.समस्त दॆवता मूर्तयॆॐ समस्त दॆवता मूर्तयॆ नमः।Samastadevatamurtaye
97.सहिष्णवॆॐ सहिष्णवॆ नमः।Sahishnave
98.सततॊत्थितायॐ सततॊत्थिताय नमः।Satatotthitaya
99.विघातकारिणॆॐ विघातकारिणॆ नमः।Vighatakarine
100.विश्वग्दृशॆॐ विश्वग्दृशॆ नमः।Viswagdrushe
101.विश्वरक्षाकृतॆॐ विश्वरक्षाकृतॆ नमः।Viswarakshakrute
102.कल्याणगुरवॆॐ कल्याणगुरवॆ नमः।Kalyanagurave
103.उन्मत्तवॆषायॐ उन्मत्तवॆषाय नमः।Unmattaveshaya
104.अपराजितॆॐ अपराजितॆ नमः।Aparajite
105.समस्त जगदाधारायॐ समस्त जगदाधाराय नमः।Samstajagadadharaya
106.सर्वैश्वर्यप्रदायॐ सर्वैश्वर्यप्रदाय नमः।Sarwaishwaryaya
107.आक्रान्त चिद चित्प्रभवॆॐ आक्रान्त चिद चित्प्रभवॆ नमः।Akrantachidachitprabhave
108.श्री विघ्नॆश्वरायॐ श्री विघ्नॆश्वराय नमः।Srivighneswaraya

Lord Hanuman

1.आञ्जनेयॐ आञ्जनेयाय नमः।Anjaneya
2.महावीरॐ महावीराय नमः।Mahavira
3.हनूमतॐ हनूमते नमः।Hanumanta
4.मारुतात्मजॐ मारुतात्मजाय नमः।Marutatmaja
5.तत्वज्ञानप्रदॐ तत्वज्ञानप्रदाय नमः।Tatvagyanaprada
6.सीतादेविमुद्राप्रदायकॐ सीतादेविमुद्राप्रदायकाय नमः।Sitadevi Mudrapradayaka
7.अशोकवनकाच्छेत्रेॐ अशोकवनकाच्छेत्रे नमः।Ashokavanakachhetre
8.सर्वमायाविभंजनॐ सर्वमायाविभंजनाय नमः।Sarvamayavibhanjana
9.सर्वबन्धविमोक्त्रेॐ सर्वबन्धविमोक्त्रे नमः।Sarvabandha Vimoktre
10.रक्षोविध्वंसकारकॐ रक्षोविध्वंसकारकाय नमः।Rakshovidhwansakaraka
11.परविद्या परिहारॐ परविद्या परिहाराय नमः।Paravidhyaparihara
12.परशौर्य विनाशनॐ परशौर्य विनाशनाय नमः।Parashaurya Vinashana
13.परमन्त्र निराकर्त्रेॐ परमन्त्र निराकर्त्रे नमः।Paramantra Nirakartre
14.परयन्त्र प्रभेदकॐ परयन्त्र प्रभेदकाय नमः।Parayantra Prabhedaka
15.सर्वग्रह विनाशीॐ सर्वग्रह विनाशिने नमः।Sarvagraha Vinashi
16.भीमसेन सहायकृथेॐ भीमसेन सहायकृथे नमः।Bheemasenasahayakruthe
17.सर्वदुखः हराॐ सर्वदुखः हराय नमः।Sarvadukhahara
18.सर्वलोकचारिणेॐ सर्वलोकचारिणे नमः।Sarvalolkacharine
19.मनोजवायॐ मनोजवाय नमः।Manojavaya
20.पारिजात द्रुमूलस्थॐ पारिजात द्रुमूलस्थाय नमः।Parijata Drumoolastha
21.सर्वमन्त्र स्वरूपवतेॐ सर्वमन्त्र स्वरूपवते नमः।Sarvamantra Swaroopavate
22.सर्वतन्त्र स्वरूपिणेॐ सर्वतन्त्र स्वरूपिणे नमः।Sarvatantra Swaroopine
23.सर्वयन्त्रात्मकॐ सर्वयन्त्रात्मकाय नमः।Sarvayantratmaka
24.कपीश्वरॐ कपीश्वराय नमः।Kapeeshwara
25.महाकायॐ महाकायाय नमः।Mahakaya
26.सर्वरोगहराॐ सर्वरोगहराय नमः।Sarvarogahara
27.प्रभवेॐ प्रभवे नमः।Prabhave
28.बल सिद्धिकरॐ बल सिद्धिकराय नमः।Balasiddhikara
29.सर्वविद्या सम्पत्तिप्रदायकॐ सर्वविद्या सम्पत्तिप्रदायकाय नमः।Sarvavidya Sampattipradayaka
30.कपिसेनानायकॐ कपिसेनानायकाय नमः।Kapisenanayaka
31.भविष्यथ्चतुराननायॐ भविष्यथ्चतुराननाय नमः।Bhavishyath Chaturanana
32.कुमार ब्रह्मचारीॐ कुमार ब्रह्मचारिणे नमः।Kumarabrahmachari
33.रत्नकुण्डल दीप्तिमतेॐ रत्नकुण्डल दीप्तिमते नमः।Ratnakundala Deeptimate
34.चञ्चलद्वाल सन्नद्धलम्बमान शिखोज्वलाॐ चञ्चलद्वाल सन्नद्धलम्बमान शिखोज्वलाय नमः।Chanchaladwala sannaddha-lambamaana shikhojwala
35.गन्धर्व विद्यातत्वज्ञॐ गन्धर्व विद्यातत्वज्ञाय नमः।Gandharvavidya Tatvangna
36.महाबल पराक्रमॐ महाबल पराक्रमाय नमः।Mahabala Parakrama
37.काराग्रह विमोक्त्रेॐ काराग्रह विमोक्त्रे नमः।Karagrahavimoktre
38.शृन्खला बन्धमोचकॐ शृन्खला बन्धमोचकाय नमः।Shrunkhalabandhamochaka
39.सागरोत्तारकॐ सागरोत्तारकाय नमः।Sagarotharaka
40.प्राज्ञायॐ प्राज्ञाय नमः।Pragnya
41.रामदूतॐ रामदूताय नमः।Ramaduta
42.प्रतापवतेॐ प्रतापवते नमः।Pratapavate
43.वानरॐ वानराय नमः।Vanara
44.केसरीसुतॐ केसरीसुताय नमः।Kesarisuta
45.सीताशोक निवारकॐ सीताशोक निवारकाय नमः।Sitashoka Nivaraka
46.अन्जनागर्भसम्भूताॐ अन्जनागर्भ सम्भूताय नमः।Anjanagarbhasambhoota
47.बालार्कसद्रशाननॐ बालार्कसद्रशाननाय नमः।Balarka Sadrashanana
48.विभीषण प्रियकरॐ विभीषण प्रियकराय नमः।Vibheeshanapriyakara
49.दशग्रीव कुलान्तकॐ दशग्रीव कुलान्तकाय नमः।Dashagreevakulantaka
50.लक्ष्मणप्राणदात्रेॐ लक्ष्मणप्राणदात्रे नमः।Lakshmanapranadatre
51.वज्रकायॐ वज्रकायाय नमः।Vajrakaya
52.महाद्युतॐ महाद्युथये नमः।Mahadyuta
53.चिरञ्जीविनेॐ चिरञ्जीविने नमः।Chiranjeevini
54.रामभक्तॐ रामभक्ताय नमः।Ramabhakta
55.दैत्यकार्य विघातकॐ दैत्यकार्य विघातकाय नमः।Daityakarya Vighataka
56.अक्षहन्त्रेॐ अक्षहन्त्रे नमः।Akshahantre
57.काञ्चनाभॐ काञ्चनाभाय नमः।Kanchanabha
58.पञ्चवक्त्रॐ पञ्चवक्त्राय नमः।Panchavaktra
59.महातपसीॐ महातपसे नमः।Mahatapasi
60.लन्किनी भञ्जनॐ लन्किनी भञ्जनाय नमः।Lankineebhanjana
61.श्रीमतेॐ श्रीमते नमः।Shrimate
62.सिंहिकाप्राण भञ्जनॐ सिंहिकाप्राण भञ्जनाय नमः।Simhikaprana Bhanjana
63.गन्धमादन शैलस्थॐ गन्धमादन शैलस्थाय नमः।Gandhamadana Shailastha
64.लङ्कापुर विदायकॐ लङ्कापुर विदायकाय नमः।Lankapuravidahaka
65.सुग्रीव सचिवॐ सुग्रीव सचिवाय नमः।Sugreeva Sachiva
66.धीरॐ धीराय नमः।Dheera
67.शूरॐ शूराय नमः।Shoora
68.दैत्यकुलान्तकॐ दैत्यकुलान्तकाय नमः।Daityakulantaka
69.सुरार्चितॐ सुरार्चिताय नमः।Surarchita
70.महातेजसॐ महातेजसे नमः।Mahatejasa
71.रामचूडामणिप्रदायकॐ रामचूडामणिप्रदायकाय नमः।Ramachudamaniprada
72.कामरूपिणेॐ कामरूपिणे नमः।Kamaroopine
73.पिङ्गलाक्षॐ पिङ्गलाक्षाय नमः।Pingalaksha
74.वार्धिमैनाक पूजितॐ वार्धिमैनाक पूजिताय नमः।Vardhimainakapujita
75.कबळीकृत मार्ताण्डमण्डलायॐ कबळीकृत मार्ताण्डमण्डलाय नमः।Kabalikruta Martanda-Mandalaya
76.विजितेन्द्रियॐ विजितेन्द्रियाय नमः।Vijitendriya
77.रामसुग्रीव सन्धात्रेॐ रामसुग्रीव सन्धात्रे नमः।Ramasugreeva Sandhatre
78.महारावण मर्धनॐ महारावण मर्धनाय नमः।Maharavanamardana
79.स्फटिकाभाॐ स्फटिकाभाय नमः।Sphatikabha
80.वागधीशॐ वागधीशाय नमः।Vagadheesha
81.नवव्याकृतपण्डितॐ नवव्याकृतपण्डिताय नमः।Navavyakruta Pandita
82.चतुर्बाहवेॐ चतुर्बाहवे नमः।Chaturbahave
83.दीनबन्धुराॐ दीनबन्धुराय नमः।Deenabandhuraya
84.महात्माॐ मायात्मने नमः।Mahatmane
85.भक्तवत्सलॐ भक्तवत्सलाय नमः।Bhakthavatsala
86.सञ्जीवन नगाहर्त्रेॐ संजीवननगायार्था नमः।Sanjeevananagahatre
87.सुचयेॐ सुचये नमः।Shuchaye
88.वाग्मिनेॐ वाग्मिने नमः।Vagmine
89.दृढव्रताॐ दृढव्रताय नमः।Dridhavrata
90.कालनेमि प्रमथनॐ कालनेमि प्रमथनाय नमः।Kalanemi Pramathana
91.हरिमर्कट मर्कटाॐ हरिमर्कट मर्कटाय नमः।Harimarkatamarkata
92.दान्तॐ दान्ताय नमः।Danta
93.शान्तॐ शान्ताय नमः।Shanta
94.प्रसन्नात्मनेॐ प्रसन्नात्मने नमः।Prasannatmane
95.शतकन्टमदापहतेॐ शतकन्टमुदापहर्त्रे नमः।Shatakanttamadapahate
96.योगीॐ योगिने नमः।Yogi
97.रामकथा लोलायॐ रामकथा लोलाय नमः।Ramakathalolaya
98.सीतान्वेषण पण्डितॐ सीतान्वेषण पण्डिताय नमः।Sitanveshana Pandita
99.वज्रद्रनुष्टॐ वज्रद्रनुष्टाय नमः।Vajradranushta
100.वज्रनखाॐ वज्रनखाय नमः।Vajranakha
101.रुद्रवीर्य समुद्भवाॐ रुद्र वीर्य समुद्भवाय नमः।Rudraveerya Samudbhava
102.इन्द्रजित्प्रहितामोघब्रह्मास्त्र विनिवारकॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्र विनिवारकाय नमः।Indrajit Prahitamoghabrahmastra Vinivaraka
103.पार्थ ध्वजाग्रसंवासिनेॐ पार्थ ध्वजाग्रसंवासिने नमः।Parthadhwajagrasamvasine
104.शरपञ्जर भेदकॐ शरपञ्जर भेदकाय नमः।Sharapanjarabhedaka
105.दशबाहवेॐ दशबाहवे नमः।Dashabahave
106.लोकपूज्यॐ लोकपूज्याय नमः।Lokapujya
107.जाम्बवत्प्रीतिवर्धनॐ जाम्बवत्प्रीतिवर्धनाय नमः।Jambavatpreeti Vardhana
108.सीताराम पादसेवाॐ सीतासमेत श्रीरामपाद सेवदुरन्धराय नमः।Sitaramapadaseva

Lord Krishna

1.कृष्णॐ कृष्णाय नमः।Krishna
2.कमलनाथॐ कमलनाथाय नमः।Kamalnatha
3.वासुदेवॐ वासुदेवाय नमः।Vasudeva
4.सनातनॐ सनातनाय नमः।Sanatan
5.वसुदेवात्मजॐ वसुदेवात्मजाय नमः।Vasudevatmaja
6.पुण्यॐ पुण्याय नमः।Punya
7.लीलामानुष विग्रहॐ लीलामानुष विग्रहाय नमः।Lila-manush-vigraha
8.श्रीवत्स कौस्तुभधरायॐ श्रीवत्सकौस्तुभधराय नमः।Shrivatsa kausthubadharya
9.यशोदावत्सलॐ यशोदावत्सलाय नमः।Yashoda vatsala
10.हरिॐ हरिये नमः।Hari
11.चतुर्भुजात्त चक्रासिगदाॐ चतुर्भुजात्तचक्रासिगदा नमः।Chaturbuja-chakra-gada-shankhadhyay
12.सङ्खाम्बुजा युदायुजायॐ सङ्खाम्बुजायुदायुजाय नमः।Shakhambuja yudayujaya
13.देवाकीनन्दनॐ देवाकीनन्दनाय नमः।Devakinandana
14.श्रीशायॐ श्रीशाय नमः।Shrisay
15.नन्दगोप प्रियात्मजॐ नन्दगोपप्रियात्मजाय नमः।Nandagopa Priyatmaja
16.यमुनावेगा संहारॐ यमुनावेगासंहारिणे नमः।Yamunavega samhar
17.बलभद्र प्रियनुजॐ बलभद्रप्रियनुजाय नमः।Balabhadra Priyanuja
18.पूतना जीवित हरॐ पूतनाजीवितहराय नमः।Putanajivitahara
19.शकटासुर भञ्जनॐ शकटासुरभञ्जनाय नमः।Shakatasura bhanjana
20.नन्दव्रज जनानन्दिनॐ नन्दव्रजजनानन्दिने नमः।Nandavraja jananandin
21.सच्चिदानन्दविग्रहॐ सच्चिदानन्दविग्रहाय नमः।Sachidanand vigraha
22.नवनीत विलिप्ताङ्गॐ नवनीतविलिप्ताङ्गाय नमः।Navanit viliptanga
23.नवनीतनटनॐ नवनीतनटनाय नमः।Navanita-natana
24.मुचुकुन्द प्रसादकॐ मुचुकुन्दप्रसादकाय नमः।Muchukunda Prasadaka
25.षोडशस्त्री सहस्रेशॐ षोडशस्त्रीसहस्रेशाय नमः।Shodashastri sahasresha
26.त्रिभङ्गीॐ त्रिभङ्गिने नमः।Tribhangi
27.मधुराकृतॐ मधुराकृतये नमः।Madhurakrut
28.शुकवागमृताब्दीन्दवेॐ शुकवागमृताब्दीन्दवे नमः।Shukavagamritabdindave
29.गोविन्दॐ गोविन्दाय नमः।Govinda
30.योगीपतिॐ योगिनांपतये नमः।Yoginampati
31.वत्सवाटि चरायॐ वत्सवाटिचराय नमः।Vatsavaati charaya
32.अनन्तॐ अनन्ताय नमः।Ananta
33.धेनुकासुरभञ्जनायॐ धेनुकासुरभञ्जनाय नमः।Dhenukasura-bhanjanaya
34.तृणी-कृत-तृणावर्तायॐ तृणीकृत तृणावर्ताय नमः।Trni-Krta-Trnavarta
35.यमलार्जुन भञ्जनॐ यमलार्जुनभञ्जनाय नमः।Yamalarjuna bhanjana
36.उत्तलोत्तालभेत्रेॐ उत्तलोत्तालभेत्रे नमः।Uttalottalabhetre
37.तमाल श्यामल कृताॐ तमालश्यामलाकृतिये नमः।Tamala-shyamala-kruta
38.गोप गोपीश्वरॐ गोपगोपीश्वराय नमः।Gopa Gopishwara
39.योगीॐ योगिने नमः।Yogi
40.कोटिसूर्य समप्रभाॐ कोटिसूर्यसमप्रभाय नमः।Koti-surya-samaprabha
41.इलापतिॐ इलापतये नमः।Ilapati
42.परंज्योतिषॐ परंज्योतिषे नमः।Parasmai jyotish
43.यादवेंद्रॐ यादवेंद्राय नमः।Yadavendra
44.यदूद्वहायॐ यदूद्वहाय नमः।Yadudvahaya
45.वनमालिनेॐ वनमालिने नमः।Vanamaline
46.पीतवससेॐ पीतवसने नमः।Pita vasase
47.पारिजातापहारकायॐ पारिजातापहारकाय नमः।Parijatapa Harakaya
48.गोवर्थनाचलोद्धर्त्रेॐ गोवर्थनाचलोद्धर्त्रे नमः।Govardhanchalo Dhartreya
49.गोपालॐ गोपालाय नमः।Gopala
50.सर्वपालकायॐ सर्वपालकाय नमः।Sarva palakaya
51.अजायॐ अजाय नमः।Ajaya
52.निरञ्जनॐ निरञ्जनाय नमः।Niranjana
53.कामजनकॐ कामजनकाय नमः।Kamajanaka
54.कञ्जलोचनायॐ कञ्जलोचनाय नमः।Kanjalochana
55.मधुघ्नेॐ मधुघ्ने नमः।Madhughne
56.मथुरानाथॐ मथुरानाथाय नमः।Mathuranatha
57.द्वारकानायकॐ द्वारकानायकाय नमः।Dvarakanayaka
58.बलिॐ बलिने नमः।Bali
59.बृन्दावनान्त सञ्चारिणेॐ बृन्दावनान्त सञ्चारिणे नमः।Vrindavananta sancharine
60.तुलसीदाम भूषनायॐ तुलसीदाम भूषनाय नमः।Tulasidama bhushanaya
61.स्यमन्तकमणेर्हर्त्रेॐ स्यमन्तकमणेर्हर्त्रे नमः।Syamantaka-maner-hartre
62.नरनारयणात्मकायॐ नरनारयणात्मकाय नमः।Narnarayanatmakaya
63.कुब्जा कृष्णाम्बरधरायॐ कुज्ज कृष्णाम्बरधराय नमः।Kubja Krishnambaradharaya
64.मायिनेॐ मायिने नमः।Mayine
65.परमपुरुषॐ परमपुरुषाय नमः।Paramapurusha
66.मुष्टिकासुर चाणूर मल्लयुद्ध विशारदायॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः।Mushtikasura-Chanura-malla-yuddha-visharadah
67.संसारवैरीॐ संसारवैरिणॆ नमः।samsara-vairi
68.कंसारिरॐ कंसारयॆ नमः।Kamsarir
69.मुरारीॐ मुरारयॆ नमः।Murara
70.नाराकान्तकॐ नाराकान्तकाय नमः।Narakantakah
71.अनादि ब्रह्मचारिकॐ अनादि ब्रह्मचारिणॆ नमः।Anadi brahmacharika
72.कृष्णाव्यसन कर्शकॐ कृष्णाव्यसन कर्शकाय नमः।Krishnavyasana-karshakah
73.शिशुपालशिरश्छेत्तॐ शिशुपालशिरश्छेत्रे नमः।Shishupala-shirashchetta
74.दुर्यॊधनकुलान्तकृतॐ दुर्यॊधनकुलान्तकाय नमः।Duryodhana-kulantakrit
75.विदुराक्रूर वरदॐ विदुराक्रूर वरदाय नमः।Vidurakrura-varada
76.विश्वरूपप्रदर्शकॐ विश्वरूपप्रदर्शकाय नमः।Vishvarupa-pradarshakah
77.सत्यवाचॆॐ सत्यवाचॆ नमः।Satyavache
78.सत्य सङ्कल्पॐ सत्य सङ्कल्पाय नमः।Satya sankalpah
79.सत्यभामारताॐ सत्यभामारताय नमः।Satyabhamarata
80.जयीॐ जयिनॆ नमः।Jayi
81.सुभद्रा पूर्वजॐ सुभद्रा पूर्वजाय नमः।Subhadra purvajah
82.विष्णुॐ विष्णवॆ नमः।Vishnu
83.भीष्ममुक्ति प्रदायकॐ भीष्ममुक्ति प्रदायकाय नमः।Bhishma mukti Pradayaka
84.जगद्गुरूॐ जगद्गुरवॆ नमः।Jagadguru
85.जगन्नाथॐ जगन्नाथाय नमः।Jagannatha
86.वॆणुनाद विशारदॐ वॆणुनाद विशारदाय नमः।venu-nada-visharada
87.वृषभासुर विध्वंसिॐ वृषभासुर विध्वंसिने नमः।Vrishabhasura vidhvamsi
88.बाणासुर करान्तकृतॐ बाणासुर करान्तकाय नमः।banasura karantakrit
89.युधिष्ठिर प्रतिष्ठात्रेॐ युधिष्ठिर प्रतिष्ठात्रे नमः।Yudhishthira pratishthatre
90.बर्हिबर्हावतंसकॐ बर्हिबर्हावतंसकाय नमः।Barhi Barhavatamsaka
91.पार्थसारथीॐ पार्थसारथये नमः।Parthasarthi
92.अव्यक्तॐ अव्यक्ताय नमः।Avyakta
93.गीतामृत महोदधीॐ गीतामृत महोदधये नमः।Gitamrita Mahodadhi
94.कालीयफणिमाणिक्य रञ्जित श्रीपदाम्बुजॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः।Kaliyaphani-Manikya-ranjita-Sri-padambuja
95.दामॊदरॐ दामॊदराय नमः।Damodara
96.यज्ञभोक्तॐ यज्ञभोक्त्रे नमः।Yajnabhokta
97.दानवॆन्द्र विनाशकॐ दानवॆन्द्र विनाशकाय नमः।Danavendra Vinashaka
98.नारायणॐ नारायणाय नमः।Narayana
99.परब्रह्मॐ परब्रह्मणॆ नमः।Parabrahma
100.पन्नगाशन वाहनॐ पन्नगाशन वाहनाय नमः।Pannagashana vahana
101.जलक्रीडा समासक्त गॊपीवस्त्रापहाराकॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः।Jalakrida samasakta gopivastra pararaka
102.पुण्य श्लॊकॐ पुण्य श्लॊकाय नमः।Punya-Shloka
103.तीर्थकराॐ तीर्धकृते नमः।Tirthakara
104.वॆदवॆद्याॐ वॆदवॆद्याय नमः।Vedvedya
105.दयानिधिॐ दयानिधयॆ नमः।Dayanidhi
106.सर्वभूतात्मकाॐ सर्वभूतात्मकाय नमः।Sarvabhutatmaka
107.सर्वग्रहरुपीॐ सर्वग्रह रुपिणॆ नमः।Sarvagraharupi
108.परात्परायॐ परात्पराय नमः।paratpara

Lord Rama


1.श्रीरामॐ श्रीरामाय नमः।Shree Rama
2.रामभद्रॐ रामभद्राय नमः।Ramabhadra
3.रामचन्द्रॐ रामचन्द्राय नमः।Ramachandra
4.शाश्वतॐ शाश्वताय नमः।Ramabhadra
5.राजीवलोचनॐ राजीवलोचनाय नमः।Rajeevalochana
6.श्रीमतेॐ श्रीमते नमः।Shrimate
7.राजेन्द्रॐ राजेन्द्राय नमः।Rajendra
8.रघुपुङ्गवॐ रघुपुङ्गवाय नमः।Raghupungava
9.जानकीवल्लभॐ जानकीवल्लभाय नमः।Janakivallabha
10.जैत्रॐ जैत्राय नमः।Jaitra
11.जितामित्रॐ जितामित्राय नमः।Jitamitra
12.जनार्दनॐ जनार्दनाय नमः।Janardana
13.विश्वामित्रप्रियॐ विश्वामित्रप्रियाय नमः।Vishwamitrapriya
14.दान्तॐ दान्ताय नमः।Danta
15.शरणत्राणतत्परॐ शरणत्राणतत्पराय नमः।Sharanatrana Tatpara
16.वालिप्रमथनॐ वालिप्रमथनाय नमः।Valipramathana
17.वाग्मिनेॐ वाग्मिने नमः।Vagmine
18.सत्यवाचेॐ सत्यवाचे नमः।Satyavache
19.सत्यविक्रमॐ सत्यविक्रमाय नमः।Satyavikrama
20.सत्यव्रतॐ सत्यव्रताय नमः।Satyavrata
21.व्रतधरॐ व्रतधराय नमः।Vratadhara
22.सदाहनुमदाश्रितॐ सदाहनुमदाश्रिताय नमः।Sada Hanumadashrita
23.कौसलेयॐ कौसलेयाय नमः।Kausaleya
24.खरध्वंसीॐ खरध्वंसिने नमः।Kharadhwamsi
25.विराधवधपण्डितॐ विराधवधपण्डिताय नमः।Viradhavadhapandita
26.विभीषणपरित्राताॐ विभीषणपरित्रात्रे नमः।Vibheeshanaparitrata
27.हरकोदण्डखण्डनॐ हरकोदण्डखण्डनाय नमः।Harakodandakhandana
28.सप्ततालप्रभेत्ताॐ सप्ततालप्रभेत्रे नमः।Saptatalaprabhetta
29.दशग्रीवशिरोहरॐ दशग्रीवशिरोहराय नमः।Dashagreeva Shirohara
30.जामदग्न्यमहादर्पदलनॐ जामदग्न्यमहादर्पदलनाय नमः।Jamadagnya Mahadarpadalana
31.ताटकान्तकॐ ताटकान्तकाय नमः।Tatakantaka
32.वेदान्तसारॐ वेदान्तसाराय नमः।Vedantasara
33.वेदात्माॐ वेदात्मने नमः।Vedatma
34.भवरोगस्य भेषजम्ॐ भवरोगस्य भेषजाय नमः।Bhavarogasya Bheshajam
35.दुषणत्रिशिरोहन्ताॐ दूषणत्रिशिरोहन्त्रे नमः।Dooshanatrishirohanta
36.त्रिमूर्तिॐ त्रिमूर्तये नमः।Trimurti
37.त्रिगुणात्मकॐ त्रिगुणात्मकाय नमः।Trigunatmaka
38.त्रिविक्रमॐ त्रिविक्रमाय नमः।Trivikrama
39.स्त्रिलोकात्माॐ त्रिलोकात्मने नमः।Trilokatma
40.पुण्यचारित्रकीर्तनायॐ पुण्यचारित्रकीर्तनाय नमः।Punyacharitra Keertana
41.त्रिलोकरक्षकॐ त्रिलोकरक्षकाय नमः।Trilokarakshaka
42.धन्वीॐ धन्विने नमः।Dhanvi
43.दण्डकारण्यकर्तनॐ दण्डकारण्यकर्तनाय नमः।Dandakaranya Kartana
44.अहल्याशापशमनॐ अहल्याशापशमन नमः।Ahalyashapashamana
45.पितृभक्तॐ पितृभक्ताय नमः।Pitrabhakta
46.वरप्रदॐ वरप्रदाय नमः।Varaprada
47.जितेन्द्रियॐ जितेन्द्रियाय नमः।Jitendriya
48.जितक्रोधाॐ जितक्रोधाय नमः।Jitakrodha
49.जितमित्रॐ जितमित्राय नमः।Jitamitra
50.जगद्गुरुॐ जगद्गुरवे नमः।Jagadguru
51.ऋक्षवानरसङ्घातीॐ ऋक्षवानरसङ्घातिने नमः।Rikshavanara Sanghati
52.चित्रकूटसमाश्रयॐ चित्रकूटसमाश्रयाय नमः।Chitrakoot Samashraya
53.जयन्तत्राणवरदॐ जयन्तत्राणवरदाय नमः।Jayantatranavarada
54.सुमित्रापुत्रसेवितॐ सुमित्रापुत्रसेविताय नमः।Sumitraputra Sevita
55.सर्वदेवादिदेवॐ सर्वदेवादिदेवाय नमः।Sarvadevadideva
56.मृतवानरजीवनॐ मृतवानरजीवनाय नमः।Mrutavanarajeevana
57.मायामारीचहन्ताॐ मायामारीचहन्त्रे नमः।Mayamareechahanta
58.महादेवॐ महादेवाय नमः।Mahadeva
59.महाभुजॐ महाभुजाय नमः।Mahabhuja
60.सर्वदेवस्तुतॐ सर्वदेवस्तुताय नमः।Sarvadevastuta
61.सौम्यॐ सौम्याय नमः।Soumya
62.ब्रह्मण्यॐ ब्रह्मण्याय नमः।Brahmanya
63.मुनिसंस्तुतॐ मुनिसंस्तुताय नमः।Munisanstuta
64.महायोगीॐ महायोगिने नमः।Mahayogi
65.महोदरॐ महोदराय नमः।Mahodara
66.सुग्रीवेप्सितराज्यदॐ सुग्रीवेप्सितराज्यदाय नमः।Sugreevepsita Rajyada
67.सर्वपुण्याधिकफलॐ सर्वपुण्याधिकफलाय नमः।Sarva Punyadhikaphala
68.स्मृतसर्वाघनाशनॐ स्मृतसर्वाघनाशनाय नमः।Smrita Sarvaghanashana
69.आदिपुरुषॐ आदिपुरुषाय नमः।Adipurusha
70.परमपुरुषायॐ परमपुरुषाय नमः।Paramapurusha
71.महापुरुषायॐ महापुरुषाय नमः।Mahapurusha
72.पुण्योदयॐ पुण्योदयाय नमः।Punyodaya
73.दयासारॐ दयासाराय नमः।Dayasara
74.पुराणपुरुषोत्तमॐ पुराणपुरुषोत्तमाय नमः।Puranapurushottama
75.स्मितवक्त्रॐ स्मितवक्त्राय नमः।Smitavaktra
76.मितभाषीॐ मितभाषिणे नमः।Mitabhashi
77.पूर्वभाषीॐ पूर्वभाषिणे नमः।Purvabhashi
78.राघवॐ राघवाय नमः।Raghava
79.अनन्तगुणगम्भीरॐ अनन्तगुणगम्भीराय नमः।Anantaguna Gambhira
80.धीरोदात्तगुणोत्तमॐ धीरोदात्तगुणोत्तमाय नमः।Dheerodatta Gunottama
81.मायामानुषचारित्रॐ मायामानुषचारित्राय नमः।Mayamanushacharitra
82.महादेवादिपूजितॐ महादेवादिपूजिताय नमः।Mahadevadipujita
83.सेतुकृतेॐ सेतुकृते नमः।Setukrute
84.जितवाराशयॐ जितवाराशये नमः।Jitavarashaya
85.सर्वतीर्थमयॐ सर्वतीर्थमयाय नमः।Sarvatirthamaya
86.हरिॐ हरये नमः।Hari
87.श्यामाङ्गॐ श्यामाङ्गाय नमः।Shyamanga
88.सुन्दरॐ सुन्दराय नमः।Sundara
89.शूरॐ शूराय नमः।Shoora
90.पीतवासाॐ पीतवाससे नमः।Peetavasa
91.धनुर्धरॐ धनुर्धराय नमः।Dhanurdhara
92.सर्वयज्ञाधिपॐ सर्वयज्ञाधिपाय नमः।Sarvayagyadhipa
93.यज्विनेॐ यज्विने नमः।Yajvane
94.जरामरणवर्जितॐ जरामरणवर्जिताय नमः।Jaramarana Varjita
95.शिवलिङ्गप्रतिष्ठाताॐ शिवलिङ्गप्रतिष्ठात्रे नमः।Shivalingapratishthata
96.सर्वापगुणवर्जितॐ सर्वापगुणवर्जिताय नमः।Sarvapagunavarjita
97.परमात्माॐ परमात्मने नमः।Paramatma
98.परब्रह्मॐ परब्रह्मणे नमः।Parabrahma
99.सच्चिदानन्दविग्रहॐ सच्चिदानन्दविग्रहाय नमः।Sachidananda Vigraha
100.परंज्योतिॐ परंज्योतिषे नमः।Paramjyoti
101.परंधामॐ परंधाम्ने नमः।Paramdhama
102.पराकाशॐ पराकाशाय नमः।Parakasha
103.परात्परॐ परात्पराय नमः।Paratpara
104.परेशॐ परेशाय नमः।Paresha
105.पारगॐ पारगाय नमः।Paraga
106.पारॐ पाराय नमः।Para
107.सर्वदेवात्मकॐ सर्वदेवात्मकाय नमः।Sarvadevatmaka
108.परस्मैॐ परस्मै नमः।Parasme

Lord Shiva

1.शिवॐ शिवाय नमः।Shiva
2.महेश्वरॐ महेश्वराय नमः।Maheshwara
3.शंभवेॐ शंभवे नमः।Shambhu
4.पिनाकिनेॐ पिनाकिने नमः।Pinakin
5.शशिशेखरॐ शशिशेखराय नमः।Shashi shekhara
6.वामदेवायॐ वामदेवाय नमः।Vamadeva
7.विरूपाक्षॐ विरूपाक्षाय नमः।Virupaksha
8.कपर्दीॐ कपर्दिने नमः।Kapardi
9.नीललोहितॐ नीललोहिताय नमः।Nilalohita
10.शंकरॐ शंकराय नमः।Shankara
11.शूलपाणीॐ शूलपाणये नमः।Shulapani
12.खटवांगीॐ खट्वांगिने नमः।Khatvangi
13.विष्णुवल्लभॐ विष्णुवल्लभाय नमः।Vishnuvallabha
14.शिपिविष्टॐ शिपिविष्टाय नमः।Shipivishta
15.अंबिकानाथॐ अंबिकानाथाय नमः।Ambikanatha
16.श्रीकण्ठॐ श्रीकण्ठाय नमः।Shrikantha
17.भक्तवत्सलॐ भक्तवत्सलाय नमः।Bhaktavatsala
18.भवॐ भवाय नमः।Bhava
19.शर्वॐ शर्वाय नमः।Sharva
20.त्रिलोकेशॐ त्रिलोकेशाय नमः।Trilokesha
21.शितिकण्ठॐ शितिकण्ठाय नमः।Shitikantha
22.शिवाप्रियॐ शिवा प्रियाय नमः।Shivapriya
23.उग्रॐ उग्राय नमः।Ugra
24.कपालीॐ कपालिने नमः।Kapali
25.कामारीॐ कामारये नमः।Kamari
26.अंधकारसुर सूदनॐ अन्धकासुरसृदनाय नमः।Andhakasura Sudana
27.गंगाधरॐ गंगाधराय नमः।Gangadhara
28.ललाटाक्षॐ ललाटाक्षाय नमः।Lalataksha
29.कालकालॐ कालकालाय नमः।Kalakala
30.कृपानिधिॐ कृपानिधये नमः।Kripanidhi
31.भीमॐ भीमाय नमः।Bheema
32.परशुहस्तॐ परशुहस्ताय नमः।Parshuhasta
33.मृगपाणीॐ मृगपाणये नमः।Mrigpaani
34.जटाधरॐ जटाधराय नमः।Jattadhar
35.कैलाशवासीॐ कैलाशवासिने नमः।Kailashavasi
36.कवचीॐ कवचिने नमः।Kawachi
37.कठोरॐ कठोराय नमः।Kathor
38.त्रिपुरान्तकॐ त्रिपुरान्तकाय नमः।Tripurantak
39.वृषांकॐ वृषांकाय नमः।Vrishanka
40.वृषभारूढ़ॐ वृषभारूढाय नमः।Vrishbharudh
41.भस्मोद्धूलितविग्रहॐ भस्मोद्धूलितविग्रहाय नमः।Bhasmodhulitavigrah
42.सामप्रियॐ सामप्रियाय नमः।Samapriya
43.स्वरमयीॐ स्वरमयाय नमः।Swaramayi
44.त्रयीमूर्तिॐ त्रयीमूर्तये नमः।Trayimurti
45.अनीश्वरॐ अनीश्वराय नमः।Anishvara
46.सर्वज्ञॐ सर्वज्ञाय नमः।Sarvagya
47.परमात्माॐ परमात्मने नमः।Paramatma
48.सोमसूर्याग्निलोचनॐ सोमसूर्याग्निलोचनाय नमः।Somasuryaagnilochana
49.हविॐ हविषे नमः।Havi
50.यज्ञमयॐ यज्ञमयाय नमः।Yagyamaya
51.सोमॐ सोमाय नमः।Soma
52.पंचवक्त्रॐ पंचवक्त्राय नमः।Panchavaktra
53.सदाशिवॐ सदाशिवाय नमः।Sadashiva
54.विश्वेश्वरॐ विश्वेश्वराय नमः।Vishveshwara
55.वीरभद्रॐ वीरभद्राय नमः।Veerabhadra
56.गणनाथॐ गणनाथाय नमः।Gananatha
57.प्रजापतिॐ प्रजापतये नमः।Prajapati
58.हिरण्यरेताॐ हिरण्यरेतसे नमः।Hiranyareta
59.दुर्धर्षॐ दुर्धर्षाय नमः।Durdharsha
60.गिरीशॐ गिरीशाय नमः।Girisha
61.गिरिशॐ गिरिशाय नमः।Girisha
62.अनघॐ अनघाय नमः।Anagha
63.भुजंगभूषणॐ भुजंगभूषणाय नमः।Bujangabhushana
64.भर्गॐ भर्गाय नमः।Bharga
65.गिरिधन्वाॐ गिरिधन्वने नमः।Giridhanva
66.गिरिप्रियॐ गिरिप्रियाय नमः।Giripriya
67.कृत्तिवासाॐ कृत्तिवाससे नमः।krittivasaa
68.पुरारातिॐ पुरारातये नमः।Purarati
69.भगवान्ॐ भगवते नमः।Bhagwaan
70.प्रमथाधिपॐ प्रमथाधिपाय नमः।Pramathadhipa
71.मृत्युंजयॐ मृत्युंजयाय नमः।Mrityunjaya
72.सूक्ष्मतनुॐ सूक्ष्मतनवे नमः।Sukshamatanu
73.जगद्व्यापीॐ जगद्व्यापिने नमः।Jagadvyapi
74.जगद्गुरूॐ जगद्गुरुवे नमः।Jagadguru
75.व्योमकेशॐ व्योमकेशाय नमः।Vyomakesha
76.महासेनजनकॐ महासेनजनकाय नमः।Mahasenajanaka
77.चारुविक्रमॐ चारुविक्रमाय नमः।Charuvikrama
78.रुद्रॐ रुद्राय नमः।Rudra
79.भूतपतिॐ भूतपतये नमः।Bhootapati
80.स्थाणुॐ स्थाणवे नमः।Sthanu
81.अहिर्बुध्न्यॐ अहिर्बुध्न्याय नमः।Ahirbhudhanya
82.दिगम्बरॐ दिगंबराय नमः।Digambara
83.अष्टमूर्तिॐ अष्टमूर्तये नमः।Ashtamurti
84.अनेकात्माॐ अनेकात्मने नमः।Anekatma
85.सात्विकॐ सात्विकाय नमः।Satvika
86.शुद्धविग्रहॐ शुद्धविग्रहाय नमः।Shuddhavigraha
87.शाश्वतॐ शाश्वताय नमः।Shashvata
88.खण्डपरशुॐ खण्डपरशवे नमः।Khandaparshu
89.अजॐ अजाय नमः।Aja
90.पाशविमोचनॐ पाशविमोचकाय नमः।Pashvimochana
91.मृडॐ मृडाय नमः।Mrida
92.पशुपतिॐ पशुपतये नमः।Pashupati
93.देवॐ देवाय नमः।Deva
94.महादेवॐ महादेवाय नमः।Mahadeva
95.अव्ययॐ अव्ययाय नमः।Avayaya
96.हरिॐ हरये नमः।Hari
97.भगनेत्रभिद्ॐ भगनेत्रभिदे नमः।Bhagnetrabhid
98.अव्यक्तॐ अव्यक्ताय नमः।Avayayat
99.दक्षाध्वरहरॐ दक्षाध्वरहराय नमः।Dakshadhwarahara
100.हरॐ हराय नमः।Har
101.पूषदन्तभित्ॐ पूषदन्तभिदे नमः।Pushadantabhit
102.अव्यग्रॐ अव्यग्राय नमः।Avyagra
103.सहस्राक्षॐ सहस्राक्षाय नमः।Sahsraksha
104.सहस्रपादॐ सहस्रपदे नमः।Sahasrapada
105.अपवर्गप्रदॐ अपवर्गप्रदाय नमः।Apavargaprada
106.अनन्तॐ अनन्ताय नमः।Ananta
107.तारकॐ तारकाय नमः।Taraka
108.परमेश्वरॐ परमेश्वराय नमः।Parameshwara

Lord Surya

अरुणॐ अरुणाय नमः।Aruna
शरण्यॐ शरण्याय नमः।Sharanya
करुणारससिन्धुॐ करुणारससिन्धवे नमः।Karuna-rasa-sindhu
असमानबलॐ असमानबलाय नमः।Asmanabala
आर्तरक्षकॐ आर्तरक्षकाय नमः।Arta-rakshaka
आदित्यॐ आदित्याय नमः।Aditya
आदिभूतॐ आदिभूताय नमः।Adibhuta
अखिलागमवेदिनॐ अखिलागमवेदिने नमः।Akhila-gamavedin
अच्युतॐ अच्युताय नमः।Achyuta
अखिलज्ञॐ अखिलज्ञाय नमः।Akhilagya
अनन्तॐ अनन्ताय नमः।Ananta
इनाॐ इनाय नमः।Ina
विश्वरूपॐ विश्वरूपाय नमः।Vishvarupa
इज्यॐ इज्याय नमः।Ijya
इन्द्रॐ इन्द्राय नमः।Indra
भानुॐ भानवे नमः।Bhanu
इन्दिरामन्दिराप्तॐ इन्दिरामन्दिराप्ताय नमः।Indriramandirapta
वन्दनीयॐ वन्दनीयाय नमः।Vandaniya
ईशॐ ईशाय नमः।Isha
सुप्रसन्नॐ सुप्रसन्नाय नमः।Suprasanna
सुशीलॐ सुशीलाय नमः।Sushila
सुवर्चस्ॐ सुवर्चसे नमः।Suvarchas
वसुप्रदॐ वसुप्रदाय नमः।Vasuprada
वसुॐ वसवे नमः।Vasu
वासुदेवॐ वासुदेवाय नमः।Vasudeva
उज्ज्वलॐ उज्ज्वल नमः।Ujjaval
उग्ररूपॐ उग्ररूपाय नमः।Ugrarupa
ऊर्ध्वगॐ ऊर्ध्वगाय नमः।Urdhvaga
विवस्वत्ॐ विवस्वते नमः।Vivasvat
उद्यत्किरणजालॐ उद्यत्किरणजालाय नमः।Udhatkiranajala
हृषीकेशॐ हृषीकेशाय नमः।Hrishikesha
ऊर्जस्वलॐ ऊर्जस्वलाय नमः।Urjasvala
वीरॐ वीराय नमः।Vira
निर्जरॐ निर्जराय नमः।Nirjara
जयॐ जयाय नमः।Jaya
ऊरुद्वयाभावरूपयुक्तसारथीॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः।Urudvaya-bhavaroopayukta-sarathi
ऋषिवन्द्यॐ ऋषिवन्द्याय नमः।Rishivandya
रुग्घन्त्र्ॐ रुग्घन्त्रे नमः।Rugghantr
ऋक्षचक्रचरॐ ऋक्षचक्रचराय नमः।Rikshachakrachara
ऋजुस्वभावचित्तॐ ऋजुस्वभावचित्ताय नमः।Rijusva-bhavachitta
नित्यस्तुत्यॐ नित्यस्तुत्याय नमः।Nityastutya
ऋकारमातृकावर्णरूपॐ ऋकारमातृकावर्णरूपाय नमः।Rikaramatrikavarnarupa
उज्ज्वलतेजस्ॐ उज्ज्वलतेजसे नमः।Ujjvalatejas
ऋक्षाधिनाथमित्रॐ ऋक्षाधिनाथमित्राय नमः।Rikshadhinathamitra
पुष्कराक्षॐ पुष्कराक्षाय नमः।Pushkaraksha
लुप्तदन्तॐ लुप्तदन्ताय नमः।Luptadanta
शान्तॐ शान्ताय नमः।Shanta
कान्तिदॐ कान्तिदाय नमः।Kantida
घनॐ घनाय नमः।Ghana
कनत्कनकभूषॐ कनत्कनकभूषाय नमः।Kanatkanaka-bhusha
खद्योतॐ खद्योताय नमः।Khadyota
लूनिताखिलदैत्यॐ लूनिताखिलदैत्याय नमः।Lunitakhila-daitya
सत्यानन्दस्वरूपिण्ॐ सत्यानन्दस्वरूपिणे नमः।Satyananda-svarupin
अपवर्गप्रदॐ अपवर्गप्रदाय नमः।Apavarga-prada
आर्तशरण्यॐ आर्तशरण्याय नमः।Arta-sharanya
एकाकिन्ॐ एकाकिने नमः।Ekakin
भगवत्ॐ भगवते नमः।Bhagavat
सृष्टिस्थित्यन्तकारिण्ॐ सृष्टिस्थित्यन्तकारिणे नमः।Srishti-sthityantakarin
गुणात्मन्ॐ गुणात्मने नमः।Gunatman
घृणिभृत्ॐ घृणिभृते नमः।Ghrinibhrit
बृहत्ॐ बृहते नमः।Brihat
ब्रह्मण्ॐ ब्रह्मणे नमः।Brahman
ऐश्वर्यदॐ ऐश्वर्यदाय नमः।Eshvaryada
शर्वॐ शर्वाय नमः।Sharva
हरिदश्वॐ हरिदश्वाय नमः।Haridashva
शौरीॐ शौरये नमः।Shauri
दशदिक्संप्रकाशॐ दशदिक्संप्रकाशाय नमः।Dashadiksam-prakasha
भक्तवश्यॐ भक्तवश्याय नमः।Bhakta-vashya
ओजस्करॐ ओजस्कराय नमः।Ojaskara
जयिन्ॐ जयिने नमः।Jayin
जगदानन्दहेतुॐ जगदानन्दहेतवे नमः।Jagadanandahetu
जन्ममृत्युजराव्याधिवर्जितॐ जन्ममृत्युजराव्याधिवर्जिताय नमः।Janma-mrityu-jara-vyadhi-varjita
उच्चस्थान समारूढरथस्थॐ उच्चस्थान समारूढरथस्थाय नमः।Uchchasthana samarudha-rathastha
असुरारीॐ असुरारये नमः।Asurari
कमनीयकरॐ कमनीयकराय नमः।Kamaniyakara
अब्जवल्लभॐ अब्जवल्लभाय नमः।Abjavallabha
अन्तर्बहिः प्रकाशॐ अन्तर्बहिः प्रकाशाय नमः।Antarbahih prakasha
अचिन्त्यॐ अचिन्त्याय नमः।Achintya
आत्मरूपिण्ॐ आत्मरूपिणे नमः।Atmarupin
अच्युतॐ अच्युताय नमः।Achyuta
अमरेशॐ अमरेशाय नमः।Amaresha
पर ज्योतिष्ॐ परस्मै ज्योतिषे नमः।Para Jyotish
अहस्करॐ अहस्कराय नमः।Ahaskara
रविॐ रवये नमः।Ravi
हरिॐ हरये नमः।Hari
परमात्मन्ॐ परमात्मने नमः।Paramatman
तरुणॐ तरुणाय नमः।Taruna
वरेण्यॐ वरेण्याय नमः।Varenya
ग्रहाणांपतिॐ ग्रहाणांपतये नमः।Grahanam Pati
भास्करॐ भास्कराय नमः।Bhaskara
आदिमध्यान्तरहितॐ आदिमध्यान्तरहिताय नमः।Adimadhyantarahita
सौख्यप्रदॐ सौख्यप्रदाय नमः।Saukhyaprada
सकलजगतांपतिॐ सकलजगतांपतये नमः।Sakalajagatam Pati
सूर्यॐ सूर्याय नमः।Surya
कविॐ कवये नमः।Kavi
नारायणॐ नारायणाय नमः।Narayana
परेशॐ परेशाय नमः।Paresha
तेजोरूपॐ तेजोरूपाय नमः।Tejorupa
हिरण्यगर्भॐ हिरण्यगर्भाय नमः।Hiranyagarbha
सम्पत्करॐ सम्पत्कराय नमः।Sampatkara
ऐं इष्टार्थदॐ ऐं इष्टार्थदाय नमः।Aem Istarthada
अं सुप्रसन्नॐ अं सुप्रसन्नाय नमः।Am Suprasanna
श्रीमत्ॐ श्रीमते नमः।Shrimat
श्रेयस्ॐ श्रेयसे नमः।Shreyas
सौख्यदायिन्ॐ सौख्यदायिने नमः।Saukhyadayin
दीप्तमूर्तीॐ दीप्तमूर्तये नमः।Diptamurti
निखिलागमवेद्यॐ निखिलागमवेद्याय नमः।Nikhilagamavedya
नित्यानन्दॐ नित्यानन्दाय नमः।Nityananda

Lord Vishnu


1.विष्णुॐ विष्णवे नमः।Vishnu
2.लक्ष्मीपतिॐ लक्ष्मीपतये नमः।Lakshmipati
3.कृष्णॐ कृष्णाय नमः।Krishna
4.वैकुण्ठॐ वैकुण्ठाय नमः।Vaikuntha
5.गरुडध्वजाॐ गरुडध्वजाय नमः।Garudadhwaja
6.परब्रह्मॐ परब्रह्मणे नमः।Parabrahma
7.जगन्नाथॐ जगन्नाथाय नमः।Jagannatha
8.वासुदेवॐ वासुदेवाय नमः।Vasudeva
9.त्रिविक्रमॐ त्रिविक्रमाय नमः।Trivikrama
10.दैत्यान्तकाॐ दैत्यान्तकाय नमः।Daityantaka
11.मधुरिॐ मधुरिपवे नमः।Madhuri
12.तार्क्ष्यवाहनॐ तार्क्ष्यवाहनाय नमः।Taksharyavahana
13.सनातनॐ सनातनाय नमः।Sanatana
14.नारायणॐ नारायणाय नमः।Narayana
15.पद्मनाभाॐ पद्मनाभाय नमः।Padmanabha
16.हृषीकेशॐ हृषीकेशाय नमः।Hrishikesha
17.सुधाप्रदायॐ सुधाप्रदाय नमः।Sudha pradaya
18.माधवॐ माधवाय नमः।Madhava
19.पुण्डरीकाक्षॐ पुण्डरीकाक्षाय नमः।Pundarikaksha
20.स्थितिकर्ताॐ स्थितिकर्त्रे नमः।Sthitikarta
21.परात्पराॐ परात्पराय नमः।Paratpara
22.वनमालीॐ वनमालिने नमः।Vanamali
23.यज्ञरूपाॐ यज्ञरूपाय नमः।Yagyaroopa
24.चक्रपाणयेॐ चक्रपाणये नमः।Chakrapanaye
25.गदाधरॐ गदाधराय नमः।Gadadhara
26.उपेन्द्रॐ उपेन्द्राय नमः।Upendra
27.केशवॐ केशवाय नमः।Keshava
28.हंसॐ हंसाय नमः।Hamsa
29.समुद्रमथनॐ समुद्रमथनाय नमः।Samudramathana
30.हरयेॐ हरये नमः।Hari
31.गोविन्दॐ गोविन्दाय नमः।Govinda
32.ब्रह्मजनकॐ ब्रह्मजनकाय नमः।Brahmajanaka
33.कैटभासुरमर्दनायॐ कैटभासुरमर्दनाय नमः।Kaitabhasuramardana
34.श्रीधरॐ श्रीधराय नमः।Shridhara
35.कामजनकायॐ कामजनकाय नमः।Kamajanaka
36.शेषशायिनीॐ शेषशायिने नमः।Sheshashayini
37.चतुर्भुजॐ चतुर्भुजाय नमः।Chaturbhuja
38.पाञ्चजन्यधराॐ पाञ्चजन्यधराय नमः।Panchajanyadhara
39.श्रीमतॐ श्रीमते नमः।Shrimata
40.शार्ङ्गपाणयेॐ शार्ङ्गपाणये नमः।Sharngapana
41.जनार्दनायॐ जनार्दनाय नमः।Janardana
42.पीताम्बरधरायॐ पीताम्बरधराय नमः।Pitambaradhara
43.देवॐ देवाय नमः।Deva
44.सूर्यचन्द्रविलोचनॐ सूर्यचन्द्रविलोचनाय नमः।Suryachandravilochana
45.मत्स्यरूपॐ मत्स्यरूपाय नमः।Matsyaroopa
46.कूर्मतनवेॐ कूर्मतनवे नमः।Kurmatanave
47.क्रोडरूपॐ क्रोडरूपाय नमः।Krodaroopa
48.नृकेसरिॐ नृकेसरिणे नमः।Nrikesari
49.वामनॐ वामनाय नमः।Vamana
50.भार्गवॐ भार्गवाय नमः।Bhargava
51.रामॐ रामाय नमः।Rama
52.बलीॐ बलिने नमः।Bali
53.कल्किॐ कल्किने नमः।Kalki
54.हयाननाॐ हयाननाय नमः।Hayanana
55.विश्वम्भराॐ विश्वम्भराय नमः।Vishwambhara
56.शिशुमाराॐ शिशुमाराय नमः।Shishumara
57.श्रीकरायॐ श्रीकराय नमः।Shrikara
58.कपिलॐ कपिलाय नमः।Kapila
59.ध्रुवॐ ध्रुवाय नमः।Dhruva
60.दत्तत्रेयॐ दत्तत्रेयाय नमः।Dattatreya
61.अच्युताॐ अच्युताय नमः।Achyuta
62.अनन्तॐ अनन्ताय नमः।Ananta
63.मुकुन्दॐ मुकुन्दाय नमः।Mukunda
64.दधिवामनाॐ दधिवामनाय नमः।Dadhivamana
65.धन्वन्तरीॐ धन्वन्तरये नमः।Dhanvantari
66.श्रीनिवासॐ श्रीनिवासाय नमः।Shrinivasa
67.प्रद्युम्नॐ प्रद्युम्नाय नमः।Pradyumna
68.पुरुषोत्तमॐ पुरुषोत्तमाय नमः।Purshottama
69.श्रीवत्सकौस्तुभधराॐ श्रीवत्सकौस्तुभधराय नमः।Shrivatsa koustubhadhara
70.मुरारातॐ मुरारातये नमः।Murarata
71.अधोक्षजाॐ अधोक्षजाय नमः।Adhokshaja
72.ऋषभायॐ ऋषभाय नमः।Rishabha
73.मोहिनीरूपधारीॐ मोहिनीरूपधारिणे नमः।Mohiniroopadhari
74.सङ्कर्षणॐ सङ्कर्षणाय नमः।Sankarshana
75.पृथवीॐ पृथवे नमः।Prithvi
76.क्षीराब्धिशायिनीॐ क्षीराब्धिशायिने नमः।Kshirabdhishayini
77.भूतात्मॐ भूतात्मने नमः।Bhutatma
78.अनिरुद्धॐ अनिरुद्धाय नमः।Aniruddha
79.भक्तवत्सलॐ भक्तवत्सलाय नमः।Bhaktavatsala
80.नरॐ नराय नमः।Nara
81.गजेन्द्रवरदॐ गजेन्द्रवरदाय नमः।Gajendravarada
82.त्रिधाम्नेॐ त्रिधाम्ने नमः।Tridhamne
83.भूतभावनॐ भूतभावनाय नमः।Bhutabhavana
84.श्वेतद्वीपसुवास्तव्यायॐ श्वेतद्वीपसुवास्तव्याय नमः।Shwetadwipasuvastavyaya
85.सनकादिमुनिध्येयायॐ सनकादिमुनिध्येयाय नमः।Sankadimunidhyeyaya
86.भगवतॐ भगवते नमः।Bhagavata
87.शङ्करप्रियॐ शङ्करप्रियाय नमः।Shankarapriya
88.नीलकान्तॐ नीलकान्ताय नमः।Neelakanta
89.धराकान्तॐ धराकान्ताय नमः।Dharakanta
90.वेदात्मनॐ वेदात्मने नमः।Vedatmana
91.बादरायणॐ बादरायणाय नमः।Badarayana
92.भागीरथीजन्मभूमि पादपद्माॐ भागीरथीजन्मभूमि पादपद्माय नमः।Bhagirathi-janmabhumi-padapadma
93.सतां प्रभवेॐ सतां प्रभवे नमः।Satam-prabhave
94.स्वभुवेॐ स्वभुवे नमः।Swabhuve
95.विभवॐ विभवे नमः।Vibhava
96.घनश्यामॐ घनश्यामाय नमः।Ghanashyama
97.जगत्कारणायॐ जगत्कारणाय नमः।Jagatkaranaya
98.अव्ययॐ अव्ययाय नमः।Avyaya
99.बुद्धावतारॐ बुद्धावताराय नमः।Buddhavatara
100.शान्तात्मॐ शान्तात्मने नमः।Shantatma
101.लीलामानुषविग्रहॐ लीलामानुषविग्रहाय नमः।Lila-manusha-vigraha
102.दामोदरॐ दामोदराय नमः।Damodara
103.विराड्रूपॐ विराड्रूपाय नमः।Viradroopa
104.भूतभव्यभवत्प्रभॐ भूतभव्यभवत्प्रभवे नमः।Bhootabhavyabhavatprabha
105.आदिदेवॐ आदिदेवाय नमः।Adideva
106.देवदेवॐ देवदेवाय नमः।Devadeva
107.प्रह्लादपरिपालकॐ प्रह्लादपरिपालकाय नमः।Prahladaparipalaka
108.श्रीमहाविष्णुॐ श्रीमहाविष्णवे नमः।Shrimahavishnu